SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ (४४) घोsas us२५ - 3 नान्यद् एतदित्यत्र विधेयपदलिङ्गविवक्षया नपुंसकत्वं, तेन न भावस्य प्रस्तुतत्वादेष इति निर्देशप्राप्तिः । अयं भावः-परमो योगो वर्ततेऽध्यात्मगर्भत्वात् । कीदृशो ? विशिष्टो मुक्तौ रसोऽभिलाषो यत्र स तथा। 'अयं भाव एव विशिष्टमुक्तेः (एताद्विशिष्टे प्र.) रस-आस्वाद' इति वा व्याख्येयम् ॥१३॥ अमृतरसास्वादज्ञः कुभक्तरसलालितोऽपि बहुकालम् । त्यक्त्वा तत्क्षणमेनं वाञ्छत्युच्चैरमृतमेव ॥१४॥ : विवरणम् : ननु च 'भावाच्छुद्ध्यन्तोऽवाप्यत' इत्युक्तं, शुद्धिश्च पापक्षयेण प्रागुक्ता, कथं पुनः पापमतीतेऽनादौ काले यद्भूयो भूय आसेवितं तत्त्यक्त्वा भावमेवाभिलषति ? न पुनः पापं बहुमन्यत इत्याह - अमृतेत्यादि। अमृतरसस्यास्वादस्तं जानातीति अमृतरसास्वादज्ञः कुभक्तरसलालितोऽपि कुभक्तानां-कदशनानां यो रसस्तेन लालितोऽपि-अभिरमितोऽपि पुरुषोबहुकालं-प्रभूतकालं नैरन्तर्यवृत्त्या, अत एव "कालाध्वनोरत्यन्तसंयोगे" द्वितीया, त्यक्त्वा-परित्यज्य तत्क्षणंतस्मिन्नेव क्षणे शीघ्रमेनं-कुभक्तरसममृतरसज्ञत्वेन वाञ्छति-अभिलषति-उच्चैरमृतमेव, सुरभोज्यममृतमभिधीयते, तद्धि सर्वरससम्पन्नत्वात् स्पृहणीयमतितरां भवति ॥१४॥ योगदीपिका : ननु भावाच्छुद्ध्यन्तोऽवाप्यत इत्युक्तम्, तत्रैव चाभिलाषः कथं स्याद् भूयो भवाभ्यस्ते पाप एव विरोधिनि बहुमानसम्भवादित्यत आह- अमृतेत्यादि । अमृत-रसस्यास्वादज्ञः पुरुषः कुभक्तानां कदशनानां रसेन लालितोऽप्यभिरमितोऽपि बहुकालं-नैरन्तर्यवृत्त्या प्रभूतकालम् । त्यक्त्वा तत्क्षणम्-अमृतलाभोपायश्रवणक्षण एवैनं कुभक्तरसं वाञ्छत्युच्चैरतिशयेनामृतमेव । तस्य निरुपाधिस्पृहणीयत्वात् ॥१४॥ માણસને ક્યારેક અમૃતના રસનો સ્વાદ ચાખવા મળ્યા પછી એ કુભોજન પ્રત્યે અરુચિવાળો થાય છે. કદાચ પાછું રોજ એ કુભોજન ખાવું પડે તો ય સદા માટે અમૃતરસના આસ્વાદનો જ એ ઈચ્છુક બન્યો રહે છે, તે જ રીતે અપૂર્વકરણના અપૂર્વ પરિણામથી સમ્યત્વરૂપી અમૃતરસના સ્વાદને જાણનારો જીવ, દીર્ધકાળથી સેવેલાં પાપને પણ બહુ મહત્ત્વ આપતો નથી. પાપ પ્રત્યે અરુચિભાવવાળો બન્યો રહે છે. અહીં પાપશબ્દથી મિથાયત્વ મોહનીયકર્મ અથવા મિથ્યાત્વ મોહનીયકર્મના યોગે થતાં પ્રવચન ઉપઘાતાદિને સમજવાં. ૧૪-૧૫. પ્રશ્નઃ સમ્યકત્વરૂપી અમૃતરસના સ્વાદને જાણનારો જીવ પાપને બહુ માનતો નથી, બહુ મહત્ત્વ આપતો નથી; એમ કહ્યું પણ સમ્યગુદૃષ્ટિ જીવ (વિરતિના અભાવે) પાપ કરતો દેખાય છે, પાપ
SR No.022106
Book TitleShodshak Prakaran
Original Sutra AuthorN/A
AuthorMitranandsuri, Bhavyadarshanvijay
PublisherPadmavijay Ganivar Jain Granthmala
Publication Year2005
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy