SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ (११० ષોડશક પ્રકરણ - ૯ "सचित्ताणं दव्वाणं विउसरणयाए, अचित्ताणं दव्वाणं अविउसरणाए, एगसाडिएणं उत्तरासंगेणं, चक्खुफासे अंजलिपग्गहेणं, मणसोएगत्तीभावकरणेणं"(ओववाइयसुत्तं ३२). द्वितीया त्वष्टभिरङ्गः शरीरावयवैरुपचारो यस्यां, तानि चामून्यङ्गानि“सीरमुरोयरपिछी दो बाहू ऊरुया य अटुंगा"--- (आवश्यक नि. भा. १६०) तृतीया तु देवेन्द्रन्यायेन, यथोक्तमागमे - "सव्वबलेणं सव्वसमुदएणं सव्वविभूईए सव्वविभूसाए सव्वायरेण"--- इत्यादि । (ओववाइयसुत्तं ३१) :: योगदीपिका : तामेव भेदेनाह - पञ्चेत्यादि। एका पञ्चोपचारयुक्ता पश्चिभिःजानु-द्वय-कर-द्वयोत्तमाङ्ग-लक्षणैरुपचारैर्युक्तेतिकृत्वा पञ्चभिरुपचारैः अभिगमैर्युक्तेति वा कृत्वा । काचिदष्टोपचार-युक्ता-अष्टभिरङ्गैः शीर्षोरउदर-पृष्ठ-बाहु-द्वयोरुद्वय-लक्षणैरुपचारोऽस्यामिति हेतोः । अन्या ऋद्धिविशेषाद्दशार्णभद्रादिन्यायेन सर्वोपचारा-सर्वेः प्रकारैरन्तःपुरहस्त्यश्व-रथादिभिः । 'सव्वबलेणं सव्वसमुदएणं सव्वविभूइए सव्वविभूसाए सव्वायरेणं--- इत्याद्यागमा-दुपचारो विनयोऽस्यामिति कृत्वा ॥३॥ न्यायाजितेन परिशोधितेन वित्तेन निरवशेषेयम् । कर्तव्या बुद्धिमता प्रयुक्त-सत्सिद्धि-योगेन ॥४॥ :: विवरणम् : इयं च यादृशेन वित्तेन कार्या पुरुषेण च तदाह - न्यायेत्यादि । न्यायार्जितेन-न्यायोपात्तेन परिशोधितेन-भावविशेषाद्वित्तेन-द्रव्येण निरवशेषासकला इयं पूजा कर्त्तव्या-करणीया बुद्धिमता-प्रज्ञावता प्रयुक्तससिद्धियोगेन प्रयुक्तः सत्सिद्धियोगः- सत्साधनव्यापारो येन स तथा ॥४॥ (3) सापया। पून: मंत:पुर, हाथी, घोड., २५, सैन्य व विशिष्ट सर्वद्धि साथे વિનયપૂર્વક વંદન કરવું તે સર્વોપચારા પૂજા. રાજા દશાર્ણભદ્ર વીરપ્રભુની આવી સર્વોપચારા પૂજા કરી હતી. અર્થાત્ સર્વપ્રકારના સૈન્યથી, સર્વપ્રકારના સમુદાયથી, સર્વપ્રકારની શોભાથી, સર્વ પ્રકારની ઋદ્ધિથી, સર્વ પ્રકારની વિભૂષાથી અને સર્વપ્રકારના આદરાદિથી: એમ આગમમાં કહેલો વિનય જેમાં છે તે સર્વોપચાર પૂજા. ૩ પ્રશ્નઃ કેવા ધનથી અને કેવા પુરુષે આ પૂજા કરવી જોઈએ? ઉત્તરઃ ન્યાયથી મેળવેલા અને ભાવવિશેષથી શુદ્ધ કરેલા ધનથી તેમજ પૂજાનાં બધાં જ
SR No.022106
Book TitleShodshak Prakaran
Original Sutra AuthorN/A
AuthorMitranandsuri, Bhavyadarshanvijay
PublisherPadmavijay Ganivar Jain Granthmala
Publication Year2005
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy