SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ॥ नवमो जिन-पूजाधिकारः ॥ स्नान-विलेपन-सुसुगन्धि-पुष्प-धूपादिभिः शुभैः कान्तम् । विभवानुसारतो यत् काले नियतं विधानेन ॥१॥ अनुपकृत-पर-हितरतः शिवदस्त्रिदशेश-पूजितो भगवान् । पूज्यो हितकामानामिति-भक्त्या पूजनं पूजा ॥२॥ विवरणम् : 'पूजा अविच्छेदतोऽस्य कर्तव्या' इत्युक्तं सैव स्वरूपतोऽभिधीयते कारिकाद्वयेनस्नानेत्यादि। स्नानं गन्ध-द्रव्य-संयोजितं स्नात्रं वा विलेपनं-चन्दन-कुङ्कुमादिभिः, सुष्ठ सुगन्धि पुष्पाणि-जात्यादि-कुसुमानि, तथा सुगन्धिधूपो गन्ध-युक्ति-प्रतीतः, तदादिभिरपरैरपि शुभैर्गन्ध-द्रव्य-विशेषैः कान्तं-मनोहारि, विभवानुसारतो-विभवानुसारेण यत्पूजनमिति सम्बन्धः, काले-त्रि-सन्ध्यं स्ववृत्त्यविरुद्ध वा नियतं-सदा विधानेन-शास्त्रोक्तेन ॥१॥ __ अनुपकृतेत्यादि । उपकृतं उपकारो, न विद्यते उपकृतं येषां त इमेऽनुपकृताः, अकृतोपकारा इत्यर्थः, ते च परे च तेभ्यो हितं तस्मिन् रत:-अभिरतः प्रवृत्तो अनुपकृतपर-हित-रतो निष्कारण-वत्सलः, शिवं ददातीति शिवदः त्रिदशानामीशाः त्रिदशेशास्तैः पूजितो भगवान्-समग्रैश्वर्यादि-सम्पन्नः पूज्यः-पूजनीयो हितकामानां-हिताभिलाषिणां सत्त्वानाम् इति-एवंविधेन कुशलपरिणामेन भक्त्या-विनयसेवया पूजनं पूजा उच्यते॥२॥ : योगदीपिका : पूजाविच्छेदतोऽस्य कर्त्तव्या-इत्युक्तं सैव स्वरूपतोऽभिधीयते स्नानेत्यादिकारिकायुग्मेन। ૯ – જિનપૂજાસ્વરૂપ ષોડશs જિનમંદિરમાં પ્રતિષ્ઠિત કરેલા શ્રીજિનેશ્વર ભગવંતના બિમ્બની પૂજા નિરંતર કરવી, એમ કહ્યું. એ પ્રભુપૂજાનું સ્વરૂપ, આ નવમા ષોડશકમાં વર્ણવાય છે. સુગંધી પદાર્થયુક્ત જળથી સ્નાત્ર-અભિષેક, ચંદન - કેસર -બરાસ આદિથી વિલેપન, જાઈ વગેરે સુગંધી પુષ્પો, સુગંધી ધૂપ વગેરેથી તથા બીજાં પણ શુભ-સુગંધી દ્રવ્યોથી પોતાના વૈભવના અનુસાર, શાસ્ત્રોક્ત વિધિપૂર્વક, રોજ ત્રણે સંધ્યાએ પ્રભુપૂજન કરવું અથવા પોતાની આજીવિકાને બાધ ન આવે એવા સમયે (તે રીતે) પ્રભુપૂજન કરવું તે પૂજા. ૧. “જે જીવોએ પોતાના ઉપર કોઈ ઉપકાર નથી કર્યો છતાં, એવા જીવો ઉપર પણ ઉપકાર
SR No.022106
Book TitleShodshak Prakaran
Original Sutra AuthorN/A
AuthorMitranandsuri, Bhavyadarshanvijay
PublisherPadmavijay Ganivar Jain Granthmala
Publication Year2005
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy