SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ (११४) ષોડશક પ્રકરણ - ૮ वृद्धिश्च तत्संपादनेन क्षान्त्यादियुतैः- क्षमा-मार्दवाऽऽजव-संतोष-समन्वितैः मैत्र्यादिसतैःमैत्री-करुणा-मुदितोपेक्षा-सहितैः बृंहणीयो-वर्द्धनीय इति-उक्तन्यायेन॥१४॥ निरपायः सिद्धार्थः स्वात्मस्थो मन्त्रराडसङ्गश्च । आनन्दो ब्रह्मरसश्चिन्त्यस्तत्त्वज्ञमुष्टिरियम् ॥१५॥ :विवरणम् : 'अयं संवर्द्धनीय' इत्युक्तं, स एव विशिष्य स्तूयते - निरपाय इत्यादि । अपायेभ्यो निर्गतो निरपायः, सिद्धा अर्था अस्मिन्निति सिद्धार्थः, स्वात्मनि तिष्ठतीति स्वात्मस्थो, न परस्थो, मन्त्रराट्-मन्त्रराजोऽयंअसङ्गश्च-सङ्ग-विकल: आनन्दः तद्धेतुत्वाद् ब्रह्मरसो ब्रह्म-सत्यं तपो ज्ञानं तद्विषयो रसोऽस्येति चिन्त्यः-चिन्तनीयः तत्त्वज्ञमुष्टिरियंतत्त्वज्ञानां मुष्टिः-हितोपदेशोऽविसंवादस्थानं, एवं प्रतिष्ठागतो भावः संस्तुत इति ॥१५॥ : योगदीपिका : अयमेव विशिष्य स्तूयते - निरपाय इत्यादि । अपायेभ्यो निर्गतो निरपायः सिद्धा अर्था अस्मिन्निति सिद्धार्थः स्वात्मनि तिष्ठतीति स्वात्मस्थः, स्वाभाविक-गुणरूपत्वेनाऽल्पस्यापि बलीयस्त्वादौपाधिक-प्रबल-कर्मनाशक इति भावः । मन्त्रराट्-मन्त्रराजः परम-मनन-त्राण-गुणवत्त्वाद्, असङ्गश्च सङ्ग-रहितश्च, आनन्दः तद्धेतुत्वाद् ब्रह्म-सत्य-तपो-ज्ञान-रूपं तस्य रस आस्वादः चिन्त्यः चिन्तनीयः (१) A२पाय : अनर्थरहित छ. (२) सिद्धार्थ : थी सर्व प्रयो४न सिद्ध थाय छे. (૩) આત્મસ્થ પરમાં નહીં, પણ પોતાના આત્મામાં રહેલો છે. સ્વાભાવિક ગુણરૂપ હોવાથી થોડો પણ એ ભાવ બળવાન હોવાથી પ્રબળ કર્મનો ક્ષય કરનાર છે. (४) मंत्र : श्रेठ मंत्रीनी ॥२४ सारे वो छ. (५) मसंग: संगठित छ, भाटे नि छ. (E) सानह: मानहनो हेतु डोपाथी मानस्व३५ छे. (७) ब्रहारस : हा भेद सत्य, त५, शान, भेना मास्वा६३५ छे. (८) यिन्त्य : थिंतन ४२॥ योग्य छे. (૯) તત્ત્વજ્ઞમુષ્ટિ તત્ત્વજ્ઞપુરુષોનો હિતોપદેશ છે, અવિસંવાદનું સ્થાન છે. આવા મહાન વિશેષણોથી પ્રતિષ્ઠા વખતના શુભભાવની ગ્રંથકાર મહર્ષિએ સ્તવના કરી, મહત્તા हावी. १५.
SR No.022106
Book TitleShodshak Prakaran
Original Sutra AuthorN/A
AuthorMitranandsuri, Bhavyadarshanvijay
PublisherPadmavijay Ganivar Jain Granthmala
Publication Year2005
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy