SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ रायचन्द्रजैनशास्त्रमालायाम् [पञ्चमोऽधिकारः, पश्चेन्द्रियविषयाः टीका-मिष्टमत्यन्तस्वादु सर्वदोषरहितं भक्षभोज्यं विविधम् । पानकोदि मचं प्रसन्नादि वा पानम् । मांसं छाँगहरिणश्वकरभशशलावकादीनाम् । शाल्योदनादि च । मधुरो रसः खण्डशर्करादि च । स एव विषयो रसनायाः। तस्मिन् गृद्धः सक्त आत्मा यस्य । लोहांकुशको गलेः। यन्त्राणि जालादि-मर्माणि सिंहव्याघ्रद्वीपिमूषिकादिव्यापादनहेतोः क्रियन्ते। तन्तुमयाः पाशाः तित्तिरलावकमयूरादिव्यापत्तये निक्षिप्यन्ते। अथवा यन्त्रमानायः स एव पाशः तेन बद्धो वशीकृतो मीनः पृथुरोमा मृत्युमुखमाविशति ॥४४॥ अर्थ-मीठा स्वादिष्ट भोजन, मदिरा अथवा कोई अन्य मधुर पेय, मांस, सुगन्धित चावलोंका भात तथा खाँड-शक्कर वगैरह, रसना इन्द्रियके विषयों में जिसकी आत्मा आसक्त है, वह लोहेके यंत्र अथवा जालमें फंसे हुए मीनके समान नाशको प्राप्त हो जाता है । भावार्थ-लोहेके बने हुए यन्त्रको गल-यन्त्र कहते हैं, और उससे शेर व्याघ्र, चूहे वगैरह पकड़े जाते हैं। धागोंका बना पाश होता है । यह तीतर, लावा, मोर वगैरह पक्षियों के पकड़नेके काम आता है। जिस प्रकार धीवर लोहेके काँटेको जलमें डालता है और उसमें लगे हुए मांसके खानेके लोभमें आकर मछली मृत्युके मुखमें चली जाती है, उसी प्रकार रसना इन्द्रियके विषयोंके लोभमें पड़कर यह प्राणी मी विपत्तिमें फँस जाता है । शयनासनसंवाहनसुरतस्नानानुलेपनासक्तः। स्पर्शव्याकुलितमतिर्गजेन्द्र इव बध्यते मूढः ॥४५॥ टीका-शयनं स्वप्रमाणा शय्या तुल्योपधानकप्रच्छादनपटसनाथा । आसनमपि आसंदकादि व्यपगतोपद्रवं मृदुवध्र्दुपट्टादियुतम् । संवाहनम्-अङ्ग-मर्दनम् । सुरतं कोमलगात्रयष्टेः प्रियायाः चुम्बनालिङ्गनादि । स्नानानुलेपने पूर्वोक्ते । तेषु सक्तो-व्यसनी । शय्यादिसंस्पर्शेन प्रियाङ्गस्पर्शेन च व्याकुलितमतिः-मोहितबुद्धिः गजेन्द्र इव गणिकाकरिणीभिः कराग्रैः संस्पर्शमानः-वीज्यमानश्च सत्कुसुमैः पल्लवैः कोश्चित् सूप ? काश्चित् दन्तकाण्डेन प्रेरयन्, काश्चिदओकृत्वा, काश्चित् पृष्ठतो विधाय, पार्श्वतश्चान्यां स्वच्छन्दचारी क्रीडचनेकविधा(कथा) वारि" (री) पअरमध्यमानीतः, ततश्चाधोरणेनाधिरूढ़स्तीक्ष्णाङ्कशाग्रग्राहग्रस्तमस्तकः परवशोऽनेकप्रकारं दुःखमनुभवतीति ॥४५॥ अर्थ-बिछावन, तकिया वगैरहसे सुसज्जित शय्या, कोमल आसन, अंगमर्दन, संभोग, स्नान और अनुलेपनमें आसक्त हुआ मनुष्य, प्रियाके शरीरके आलिङ्गनसे पागल हुए मूर्ख हाथीके समान बन्धको प्राप्त होता है। भक्षमन्नं भो-प० । २ पानकादिकम-ब०।३ छागहतहरिण-प०। ४ शूकरशश-प०। ५ गलोयन्त्राणि आ० । ६ छागादिगात्राणि आ० । ७ स्नायुम-प० म०।८प्रमाणा शय्या मु०, आत्मप्रमाणा भ. आ०। ९ नास्ति पदमिदं भ. आ० पुस्तकयो। १०-विधावा-मु० ११ वारी भ. आ०।
SR No.022105
Book TitlePrashamrati Prakaranam
Original Sutra AuthorN/A
AuthorRajkumar Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1951
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy