SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ धर्मसिंधु प्रकरण भाग-२ / अध्याय -५ / सूत्र-४१ સૂત્રાર્થ : स्त्रीऽथानो परिहार वो भेईो. ॥४१ / ३१० ॥ टीडा : स्त्रीणां कथा 'स्त्रीकथा,' सा च चतुर्विधा - जाति १ कुल २ रूप ३ नेपथ्य ४ भेदात्, तत्र जाति: ब्राह्मणादिका, तत्कथा यथा “धिक् ! ब्राह्मणीर्धवाभावे या जीवन्ति मृता इव । धन्याः शूद्रर्जने मन्ये पतिलक्षेऽप्यनिन्दिताः । । १८६।।” [ ] 'कुलं' चौलुक्य - चाहुमानादि, तत्कथा " “ अहो चौलुक्यपुत्रीणां साहसं जगतोऽधिकम् । विशन्त्यग्नौ मृते पत्यौ याः प्रेमरहिता अपि ।।१८७।।” [ ] 'रूपं' शरीराकारः, तत्कथा - - 'अहो अन्ध्रपुरन्ध्रीणां रूपं जगति वर्ण्यते । यत्र यूनां दृशो लग्ना न मन्यन्ते परिश्रमम् ।। १८८।।” [ ] 'नेपथ्यं' वस्त्रादिवेषग्रहः, तत्कथा “धिग् नारीरौदीच्या बहुवस्त्राच्छादिताङ्गलतिकत्वात् । यद्यौवनं न यूनां चक्षुर्मोदाय भवति सदा । । १८९ ।।" [ ] तस्याः 'परिहार' इति । ।४१ / ३१० ।। ૨૯૫ टीडार्थ : स्त्रीणां कथा ...... इति ।। स्त्रीखोनी था = स्त्रीऽथा ते यार प्रहारनी छे - ( १ ) भति, (२) डुस, (3) ३५ जने (४) वस्त्रवा लेध्थी यार प्रभारनी छे. ત્યાં જાતિ બ્રાહ્મણ આદિ, તેની કથા યથા'થી બતાવે છે - “બ્રાહ્મણીને ધિક્કાર થાઓ જે પતિના અભાવમાં મરેલાની જેવી જીવે છે. શુદ્રી સ્ત્રી ધન્ય છે એમ હું માનું છું; प्रेम ! घएगा पतिखो थवा छतां या निहित नथी ।।१८५ ।। " ( ) वजी, डुल योज्य, याहुमान आहि तेनी प्रथा“ચૌલુક્ય પુત્રીઓનું સાહસ જગતમાં ઘણું છે.
SR No.022100
Book TitleDharmbindu Prakaran Part 02
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages382
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy