SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ૨૬ ધર્મબિંદુ પ્રકરણ ભાગ-૧ | અધ્યાય-૧ | સૂત્ર-૫ अवतरUिSI: एतदपि कुतः? इत्याहઅવતરણિકાર્ય : આ પણ=વ્યાયપૂર્વક ઉપાર્જિત કરાયેલું ધન ઉભયલોકના કલ્યાણ માટે થાય છે એમ પૂર્વમાં કહ્યું मे ५, शत छ ? मेथी छ - सूत्र: अनभिशङ्कनीयतया परिभोगाद् विधिना तीर्थगमनाच्च ।।५।। सूत्रार्थ : અનભિશંકનીયપણાથી પરિભોગ હોવાના કારણે અને વિધિથી તીર્થમાં ગમન હોવાના કારણે ન્યાયપૂર્વકનું ઉપાર્જન કરાયેલું ધન ઉભયલોકના હિત માટે છે એમ પૂર્વસૂત્ર સાથે સંબંધ છે. पा टीs: इहान्यायप्रवृत्तौ पुरुषस्य द्विविधा अभिशङ्कनीयता-भोक्तुः भोग्यस्य च विभवस्य, तत्र भोक्तुः 'परद्रव्यद्रोहकार्ययम्' इत्येवं दोषसंभावनलक्षणा, भोग्यस्य पुनः 'परद्रव्यमिदमित्थमनेन भुज्यते' इत्येवंरूपा, ततस्तत्प्रतिषेधेन या 'अनभिशङ्कनीयता,' तया उपलक्षितेन भोक्त्रा 'परिभोगात्' स्नानपानाऽऽच्छादनाऽनुलेपनादिभिः भोगप्रकारैः आत्मना मित्रस्वजनादिभिश्च सह विभवस्योपजीवनात्, अयमत्र भावः-न्यायेनोपार्जितं विभवं भुजानो न केनापि कदाचित् किञ्चिदभिशक्यते, एवं चाव्याकुलचेतसः प्रशस्तपरिणतेरिहलोकेऽपि महान् सुखलाभ इति, परलोकहितत्वं च 'विधिना' सत्कारादिरूपेण, तीर्यते व्यसनसलिलनिधिः अस्मादिति 'तीर्थ' पवित्रगुणपात्रपुरुषवर्गः दीनानाथादिवर्गश्च, तत्र 'गमनं' प्रवेशः उपष्टम्भकतया प्रवृत्तिर्वित्तस्य तीर्थगमनम्, तस्मात्, 'च'कारः समुच्चये, पठ्यते च धार्मिकजनस्य शास्त्रान्तरे दानस्थानं यथा“पात्रे दीनादिवर्गे च दानं विधिवदिष्यते । पोष्यवर्गाविरोधेन न विरुद्धं स्वतश्च यत् ।।३।।" [योगबिन्दौ १२१] ।।५।। टीमार्थ :___ इहान्यायप्रवृत्तौ ..... स्वतश्च यत् ।। मी सन्यायती प्रतिमा पुरुषती प्रजाती माननीयता छ : (१) लोतानी सने (२) भोग्य वा विजयी समिशनीयता छ. त्यां प्रारी
SR No.022099
Book TitleDharmbindu Prakaran Part 01
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages270
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy