SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ८५ अवतरशि : तथा - अवतरशिडार्थ : खते - सूत्र : धर्मसिंधु प्रकरण भाग - १ / अध्याय - १ / सूत्र- ४3 : [२३] अजीर्णे अभोजनम् ।। ४३ ।। સૂત્રાર્થ ( 23 ) अनुएर्शमां सलोन = लोभ्ननो त्याग गृहस्थनो धर्म छे. ॥४३॥ alsi : प्रागुपभुक्तस्य आहारस्य 'अजीर्णे' अजरणेऽजीर्णे वा तत्र परिपाकमनागते ' अभोजनं' सर्वथा भोजन परिहारः, अजीर्णे भोजने हि अजीर्णस्य सर्वरोगमूलस्य वृद्धिरेव कृता भवति, पठ्यते च “अजीर्णप्रभवा रोगास्तत्राजीर्णं चतुर्विधम् । आमं विदग्धं विष्टब्धं रसशेषं तथापरम् ।।३३।। आमे तु द्रवगन्धित्वं विदग्धे धूमगन्धिता । विष्टब्धे गात्रभङ्गोऽत्र रसशेषे तु जाड्यता ।। ३४ ।।" [ ] 'द्रवगन्धित्वम्' इति द्रवस्य श्लथस्य कुथिततक्रादेरिव गन्धो यस्यास्ति तत् तथा, तद्भावस्तत्त्वमिति । “मलवातयोर्विगन्धो विड्भेदो गात्रगौरवमरुच्यम् । अविशुद्धश्चोद्गारः षडजीर्णव्यक्तिलिङ्गानि ।।३५।। मूर्च्छा प्रलापो वमथुः प्रसेकः सदनं भ्रमः । उपद्रवा भवन्त्येते मरणं चाऽप्यजीर्णतः ।। ३६ ।। " [ सुश्रुतसंहिता १/४६/५०४] 'प्रसेक' इति अधिकनिष्ठीवनप्रवृत्तिः, 'सदनम्' इति अङ्गलानिः इति ।। ४३॥ टीडार्थ : प्रागुपभुक्तस्य अङ्गलानिः इति ।। पूर्वमां जाघेला आहारना नामां=पयीने क्षुधा उत्पन्न કરે તે પ્રમાણેની સ્થિતિની અપ્રાપ્તિમાં, અથવા અજીર્ણમાં=અપાચનમાં, ત્યાં=બંને પ્રકારના અજીર્ણમાં, તેના પરિપાકની અપ્રાપ્તિ થયે છતે, અભોજન=સર્વથા ભોજનનો પરિહાર ગૃહસ્થનો ધર્મ છે.
SR No.022099
Book TitleDharmbindu Prakaran Part 01
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages270
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy