SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ ૨૩-શાસનમાલિન્ગનિષેધ અષ્ટક णाकसायाणं । सम्मद्दंसणलम्भं भवसिद्धीया वि न लहन्ति ॥ १॥" (आवश्यकनिर्युक्तौ), 'प्रशमादिगुणान्वितं ' प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यलक्षणसङ्गतम्, यदाह- 'उवसम' संवेगो' वि य, निव्वेओ' तह य होइ अणुकम्पा* । अस्थिक्कं चिय एए, भवन्ति सम्मत्तलिङ्गाई" ॥१॥" भवन्ति च सम्यग्दृष्टेः सद्बोधसामर्थ्यात् प्रशमादयो गुणा: विशिष्टक्रोधादीनामभावात् । आह च- " तन्नास्य विषयतृष्णा, प्रभवत्युच्चैर्न दृष्टिसंमोहः । अरुचिर्न धर्मपथ्ये, न च पापा क्रोधकण्डूतिः || १||" आदिशब्दादन्येषामपि जिनशासनकुशलतादिगुणानां परिग्रहः, तथाहि - 'जिणसासणे कुसलया, पभावणाययणसेवणा थिरया । भत्ती य गुणा सम्मत्तदीवगा उत्तमा पंचत्ति" ॥१॥" तथा 'निमित्तं' कारणम्, 'सर्वसौख्यानां' समस्तनरामरभवसम्भवानन्दविशेषणाम्, आह च- "सम्मत्तम्मि उ लद्धे, ठड्याइं नरयतिरियदाराई । दिव्वाणि माणुसाणि य, मोक्खसुहाइ सहीणाई " ॥ १ ॥ " ( उपदेशमालायां) 'तथा' इति समुच्चये, 'सिद्धिसुखावहं ' निर्वाणसौख्यप्रापकम् । ननु मोक्षसुखं न सम्यक्त्वमात्राद्भवति अपि तु सम्यग्दर्शनादित्रयात् । यदाह“सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ।" ततः कथं सम्यक्त्वं सिद्धिसुखावहमिति ?, अत्रोच्यते, ससहायस्य सम्यग्दर्शनस्य सिद्धिसुखसाधकत्वात् सामग्र्यन्तर्भावेन तदावहता न विरुद्धा, बीजादिसामग्र्यन्तर्भाविनो वर्त्तस्येवाङ्कुरहेतुतेति ॥४॥ ક્ષાયિક સમ્યક્ત્વના સ્વરૂપને કહે છે— શ્લોકાર્થ— (ક્ષાયિક) સમ્યક્ત્વ જેમાં તીવ્રસંક્લેશ અત્યંત ક્ષીણ થઇ ગયું છે તેવું, પ્રશમાદિ ગુણોથી युक्त, सर्वसुजोनुं निमित्त, अने सिद्धिसुजने लावनारुं छे. (४) અષ્ટક પ્રકરણ " ૨૫૪ ટીકાર્થ— જેમાં તીવ્ર સંક્લેશ અત્યંત ક્ષીણ થઇ ગયો છે— તીવ્ર એટલે ઉત્કટ. સંક્લેશ એટલે અનંતાનુબંધી કષાયનો ઉદય. અત્યંત=સત્તામાંથી ગયેલો. (ક્ષાયિક) સમ્યક્ત્વવાળાનો તીવ્ર કષાયોદય સત્તામાંથી નીકળી ગયો હોય છે. કારણકે અનંતાનુબંધી કષાયના ઉદયમાં (ક્ષાયિક) સમ્યક્ત્વ ન હોય. કહ્યું છે કે-‘પ્રથમ પ્રકારના 'સંયોજન (=અનંતાનુબંધી) કષાયનો ઉદય હોય ત્યારે તે જ ભવમાં મોક્ષે જનારા પણ જીવો અવશ્ય સમ્યગ્દર્શન પામતા નથી.’’ (વિશેષા૰૧૨૨૬) प्रशभाहि गुगोथी युक्त - प्रशभ - संवेग-निर्वेध अनुयाखास्तिय खा पांय गुगोथी युक्त छे. ह्युं छे -" उपशम, संवेग, निर्वेह, अनुहुंचा, आस्तिय आ पाय सभ्यत्वनां लिंगो छे.” ( अवयन सारोद्धार८३६) ઉપશમ— સમ્યક્ત્વમોહનીયને ભોગવતો જીવ સ્વભાવથી જ, અથવા કષાયને વશ થયેલો જીવ અંત १६. प्राथमिकानामुदये, नियमात् संयोजना कषायाणाम् । सम्यग्दर्शनलाभं भवसिद्धिका अपि न लभन्ते ॥१॥ १७. उपशमः संवेगोऽपि च निर्वेदस्तथा च भवति अनुकम्पा । आस्तिक्यमेव एते भवन्ति सम्यक्त्वलिङ्गानि ||१|| १८. जिनशासने कुशलता प्रभावना आयतनसेवना स्थिरता । भक्तिश्च गुणाः सम्यक्त्वदीपका उत्तमाः पञ्चेति ॥१॥ १९. सम्यक्त्वे तु लब्धे स्थगितानि नरकतिर्यग्द्वाराणि । दिव्यानि मानुषाणि च मोक्षसुखानि स्वाधीनानि ॥ १ ॥ १. कर्मणा, तत्फलभूतसंसारेण वा सह संयोजयन्तीति संयोजना, दीर्घत्वं प्राकृतत्वाद् ।
SR No.022090
Book TitleAshtak Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages354
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy