SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ અષ્ટક પ્રકરણ २२८ ૨૦-મેથુનદૂષણ અષ્ટક अत्राचार्य उत्तरमाहनापवादिककल्पत्वा-नैकान्तेनेत्यसङ्गतम् । वेदं ह्यधीत्य स्नायाद् यदधीत्यैवेति शासितम् ॥३॥ वृत्तिः- धर्मार्थमित्यादिविशेषणोपेतमैथुने न दोष इति यदुक्तं तत्, 'न' नैव, कुत इत्याह'अपवादो' हि विशेषोक्तिविधिः, तत्रापवादे भव आपवादिकः, स चासौ कल्पश्चाचार आपवादिककल्प आपवादिकप्रायं वाऽऽपवादिककल्पम्, तद्भावस्तत्त्वम्, तस्मात् 'आपवादिककल्पत्वात्,' व्यसनगतस्य स्वमांसभक्षणवदिति दृष्टान्तोऽभ्यूः , अयमभिप्राय:- यद्यप्यपवादेन स्वमांसाद्यासेव्यते तथापि तत्स्वरूपेण निर्दोषं न भवति, प्रायश्चित्ताद्यप्रतिपत्तिप्रसङ्गात्, किं तर्हि गुणान्तरकारणत्वेन गुणान्तरार्थिना तदाश्रीयत इति, ‘एवं' मैथुनं स्वरूपेण सदोषमप्याकौमाराद्यतित्वपालनासहिष्णुर्गुणान्तरापेक्षी समाश्रयते, सर्वथा निर्दोषत्वे तु आकुमारत्वाद्यतित्वपालनोपदेशोऽनर्थकः स्यात् गार्हस्थ्यत्यागोपदेशश्च, इत्यतः साधूक्तं धर्मा दिविशेषणेन मैथुने दोषाभाव आपवादिककल्पत्वात्तस्येति, ततश्च, 'नैकान्तेन' सर्वथा मैथुने दोष इति यदुक्तं 'न च मैथुने' इत्यनेन वचनेन इत्येतत्, ‘असङ्गतम्' अयुक्तम्, रागादिभावेन कथञ्चित् तस्य सदोषत्वात्, धर्मार्थिनोऽपि हि पुंसो मैथुने मेहनविकारकारिणः कामोदयस्य तथाविधारम्भपरिग्रहयोश्चावश्यम्भावित्वात्, न च कामोद्रेकं विना मेहनविकारविशेषः सम्भवति भयाद्यवस्थायामिवेति, 'आपवादिककल्पत्वात्' इति क्वचित्पत्यते, तत्रैकवाक्यतया व्याख्या कार्या, अथ कथमापवादिककल्पत्वं धर्मार्थादिविशेषणयुक्तमैथुनस्येत्याह, 'वेदं' ऋगादिकम्, 'हिशब्दो' वाक्यालङ्कारार्थः, 'अधीत्य' पठित्वा, 'स्मायात्' कलत्रसंग्रहाय स्नानं कुर्यात्, इत्यत्र वेदवाक्ये वेदव्याख्यातृभिः, 'यत्' इति यस्मात्, 'अधीत्यैव' वेदं पठित्वैव, नापठित्वा स्नायादित्येवमवधारणम्, 'शासितं' व्याख्यातमिति ॥३॥ અહીં આચાર્ય ઉત્તર આપે છે– alsil- (न=) विषभु४५ सेवेल मथुन ५५ REष नथी. ॥२५॥ (आपवादिककल्पत्वात्=) भैथुन माया२ (=341) छ. नैकान्तेनेत्यसङ्गतम् सर्वथा मैथुनमा होप नथी में थन मसंत छ. વેદ ભણીને (મૈથુન સેવન માટે) સ્નાન કરે એ વાક્યનો વેદ ભણીને જ (મૈથુન સેવન માટે) સ્નાન કરે એવો અર્થ यो छ. (3) टी -धर्मार्थ इत्या विशेषाथी युत भैथुनमा होष नथी मे यूं ते बरोबर नथी. ॥२९॥ મૈથુનસેવન આપવાદિક ક્રિયા છે અહીં સંકટમાં પડેલો માણસ સ્વમાંસનું ભક્ષણ કરે એ દષ્ટાંત જાણવું. અહીં અભિપ્રાય આ છે-જો કે અપવાદથી માંસાદિનું સેવન કરાય છે તો પણ માંસસેવન સ્વરૂપથી નિર્દોષ નથી. જો માંસસેવન સ્વરૂપથી નિર્દોષ હોય તો માંસસેવનમાં પ્રાયશ્ચિત્ત આદિનો સ્વીકાર ન કરવો પડે. (શાસ્ત્રમાં માંસસેવનમાં પ્રાયશ્ચિત્ત કહ્યું છે.) આથી માંસભક્ષણ સ્વરૂપથી દોષિત છે. આમ છતાં અન્યગુણનું (અટવી નિસ્તાર, કુટુંબ પાલન, અધિકકાળ સુધી ધર્મ વગેરે ગુણનું) કારણ હોવાના કારણે અન્યગુણની અપેક્ષાવાળો
SR No.022090
Book TitleAshtak Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages354
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy