SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ શિલાંગોનું સ્વરૂપ 359 णिप्फत्ती' ॥ ५४॥ योगा मनोव्यापारादयः, करणानि मन:प्रभृतीनि, संज्ञा आहाराभिलाषाद्याः, इन्द्रियाणि स्पर्शनादीनि, भूम्यादयः पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियाजीवाः, श्रमणधर्मः क्षान्त्यादिः। अस्मात्कदम्बकात् शीलाङ्गसहस्राणां चारित्रहेतुभेदानामष्टादशकस्य निष्पत्तिर्भवतीति गाथार्थः॥५४॥ 'करणाइ तिनि जोगा, मणमाईणि उहुंति करणाइ। आहाराई सन्ना चउ, सवणाई इंदिया पंच'॥५५॥ भोमाइ नव जीवा, अजीवकाओअसमणधम्मो अ।खंताइ दसपगारो (अपुच्छपणगंच ।खंताइसमणधम्मोमुद्रितपाठः) एवं ठिए भावणा एसा'॥५६॥ स्पष्टे। भावनामेवाह- ‘ण करेइ मणेणाहारसन्नविप्पजढओ उणियमेण ।सोइंदियसंवुडो पुढविकायआरंभखंतिजुओं' ॥५७॥न करोति मनसाऽऽहारसंज्ञाविप्रमुक्तस्तु नियमेन श्रोत्रेन्द्रियसंवृतः पृथिवीकायारम्भं क्षान्तियुतः॥५७॥ इयमद्दवाइजोगापुहविकायम्मि हुंति दसभेदा। आउक्कायाइसु वि इय एए पिंडियं तु सयं'॥५८॥ एवं मार्दवादियोगात्-मार्दवयुक्त आर्जवयुक्त इति श्रुत्या पृथिवीकाये भवन्ति दशभेदाः, यतो दश क्षान्त्यादिपदानि । अप्कायादिष्वप्येवं प्रत्येकं दशैव । एते सर्वे एव पिण्डितं तु शतं यतो दश पृथिव्यादयः ॥५८॥ 'सोइंदिएण एवं सेसेहिं विजे इमंतओ पंच। आहारसण्णजोगा इय सेसाहिं सहस्सदुगं'॥ ५९॥ श्रोत्रेन्द्रियेणैतल्लब्धं, शेषैरपीन्द्रियैर्यदिदं शतमेव लभ्यते, ततः पञ्चशतानि पञ्चत्वादिन्द्रियाणाम्। आहारसंज्ञायोगादेतानि पञ्चशतानि, एवं शेषाभिरपि भयसंज्ञाद्याभिः पञ्च, पञ्चेति सहस्रद्वयं निरवशेष यतश्चतस्रः संज्ञा इति ॥५९॥ ‘एवं मणेण वयमाइएसु एवं ति छसहस्साई ।ण करणसेसेहिं पि य एए सव्वेवि अट्ठारा' ॥ ६०॥ एतन्मनसा सहस्रद्वयं लब्धं, वागादिनैतत्सहस्रद्वयमिति षट्सहस्राणि, त्रीणि करणानीति । न करोतीत्यनेन योगेनैतानि शेषेणापि योगेनैतानि षडिति सर्वाण्यष्टादश, त्रयो योगा इति कृत्वा ॥ ६०॥ एत्थमियं विण्णेयं अइअंपजं तु बुद्धिमंतेहिं। एक्कंपि सुपरिसुद्धं सीलंग सेससब्भावे'॥ ६१॥ अत्रशीलाङ्गाधिकारे इदं विज्ञेयमैदम्पर्यं=भावार्थगर्भरूपं बुद्धिमद्भिः पुरुषैर्यदुतैकमपि सुपरिशुद्धं यथाख्यातं शीलाङ्गं भय, भैथुन भने परिई - ४, इन्द्रिय स्पशवगेरे - ५, भूभिवोरे=पृथ्वी, पyl, अशि, वायु, वनस्पति, બેઇન્દ્રિય, તે ઇન્દ્રિય, ચઉરિન્દ્રિય, પંચેન્દ્રિય, તથા અજીવ – ૧૦, તથા ક્ષમાવગેરે દસ યતિધર્મ - ૧૦. કુલ (3x3xxx4x१०x१०=) १८०००. ॥ ५४॥ '४२९वगैरे त्रए,मानवोरे त्रए ७२९॥(=साधनो) योग, આહારઆદિ ચાર સંજ્ઞા અને શ્રોત્રેન્દ્રિયવગેરે પાંચઇન્દ્રિયો, તથા પૃથ્વી વગેરે નવજીવો, અને (પાંચ પ્રકારના પુસ્તકો) स, तथा क्षमावगरे ६स यतिधर्म.' सानी भावना मा प्रमाणे छ - ॥५५-५६॥ भावना जतावे छઆહારસંજ્ઞાથી રહિતનો તથા શ્રવણેન્દ્રિયના વિષયમાં સંવૃત્ત થયેલો (સાધુ) ક્ષાંતિધર્મથી યુક્ત થઇને મનથી પૃથ્વીકાયનો આરંભ ન કરે. પછી આ જ પ્રમાણે માઈવવગેરે બીજા નવ યતિધર્મથી ક્રમશઃ પૃથ્વીકાયસંબંધી આરંભ ન કરે. આમ દસ ભેદ થયા. (યતિધર્મ ક્રમશઃ બદલવાથી દસ ભેદ થયા.) એ જ પ્રમાણે અપ્લાયવગેરેના આરંભઅંગે સમજવું. આમ (૧૦x૧૦) કુલ સો ભેદ થયા. ll૫૮ શ્રોસેન્દ્રિયસંબંધી આ સો ભેદ થયા. આ જ પ્રમાણે બીજી ચાર ઇન્દ્રિયઅંગે પણ પ્રત્યેકના સો-સો ભેદ થવાથી કુલ પાંચસો ભેદ થયા. આહારસંજ્ઞામાં આટલા मेह थया. ४ प्रभाषी संशोसम४. तेथी दुलार मेहथया. (१०x१०x4x४)॥५८ // આ બધા ભેદો મનોયોગના છે. આ જ પ્રમાણે વચન, કાયાના પણ થવાથી કુલ છ હજાર થયા. આ ભેદો કરણના भण्य ॥४ प्रभाव, अनुमतिन॥५॥७-७२ थवाथी सारीर मे थशे. (२०००x3x3) (सूत्रमा मन-क्यन-याने २४(=ALधन) या अने. ४२९५, Aqएअने अनुमोइनने योग एया छे.) ॥१०॥
SR No.022089
Book TitlePratima Shatak
Original Sutra AuthorN/A
AuthorAjitshekharsuri
PublisherArham Aradhak Trust
Publication Year2013
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy