________________
[ 70 |
પ્રતિમાંશતક કાવ્ય-૧) प०? अज्जो ! चत्तारि अग्गमहिसीओ प० तं०-(१) असोगा (२) विमला (३) सुप्पभा (४) सुदसणा। तत्थ णं एगमेगाए अवसेसं जहा चमरलोगपालाणं, एवं सेसाणं तिहिवि। भूयाणंदस्सणं भंते ! पुच्छा, अज्जो! छ अग्णमहिसीओ प० तं०-(१) रूया (२) रूयंसा (३) सुरूया (४) रुयगावती (५) रूयकता (६) रूयप्पभा। तत्थ णं एगमेगाए देवीए अवसेसं जहा धरणस्स, भूयाणंदस्स णं भंते ! नागवित्तस्स(चित्तस्स?) पुच्छा, अज्जो! चत्तारि अग्णमहिसीओ प० तं०-(१) सुणंदा (२) सुभद्दा (३) सुजाया (४) सुमणा । तत्थ णं एगमेगाए देवीए अवसेसं जहा चमरलोगपालाणं, एवं सेसाणं तिण्हिवि लोगपालाणं। जे दाहिणिल्ला इंदा, तेसिंजहा धरणिंदस्स, लोगपालाणपि तेसिं जहा धरणस्स लोगपालाणं । उत्तरिल्लाणं इंदाणं जहा भूयाणंदस्स, लोगपालाणवितेसिं जहा भूयाणंदस्स लोगपालाणं, नवरं इंदाणं सव्वेसिं रायहाणीओ सीहासणाणि य सरिसणामगाणि, परिवारो जहा तइयसए पढमे उद्देसए, लोगपालाणं सव्वेसिं रायहाणीओ सीहासणाणि य सरिसनामगाणि परिवारो जहा चमरस्स लोगपालाणं।
कालस्सणं भंते ! पिसायिंदस्स पिसायरन्नो कति अग्गमहिसीओ प० ? अज्जो! चत्तारि अग्णमहिसीओ प० त० - (१) कमला (२) कमलप्पभा (३) उप्पला (४) सुदसणा । तत्थ णं एगमेगाए देवीए एगमेगं देवीसहस्सं सेसं जहा चमरलोगपालाणं, परियारो तहेव नवरं कालाए रायहाणीए, कालंसि सीहासणंसि, सेसं तं चेव, एवं महाकालस्स वि। सुरूवस्स णं भंते ! भूतिंदस्स रन्नो पुच्छा, अज्जो ! चत्तारि अगमहिसीओ प० तं०(१) रूववती (२) बहुरूवा (३) सुरूवा (४) सुभगा । तत्थ णं एगमेगाए सेसं जहा कालस्स, एवं पडिरूवस्स वि । पुन्नभद्दस्स णं भंते ! जक्खिंदस्स पुच्छा, अज्जो ! चत्तारि अग्गमहिसीओ प० तं जहा-(१) पुन्ना (२) बहुपुत्तिया (३) उत्तमा (४) तारया। तत्थ णं एगमेगाए सेसं जहा कालस्स। एवं माणिभद्दस्स वि। भीमस्स णं भंते ! रक्खसिंदस्स पुच्छा, अज्जो ! चत्तारि अग्गमहिसीओ प० त०-(१) पउमा (२) पउमावती (३) कणगा (४) रयणप्पभा । तत्थ णं एगमेगा सेसं जहा कालस्स। एवं महाभीमस्स वि, किन्नरस्स णं भंते ! पुच्छा, अज्जो ! સુભદ્રા (૩) સુજાતા (૪) સુમન. એ લોકપાલ અને બાકીના લોકપાલો અંગેની શેષ વિગત ચમરલોકપાલવત્ સમજવી. દક્ષિણ વિભાગના બાકીના ભુવનપતિ ઇન્દ્રોની બાબત ધરણવત્ સમજવી. તેમના લોકપાલોની વિગત ધરણના લોકપાલોની જેમ સમજવી. ઉત્તર વિભાગના ઇન્દ્રોની માહિતી ભૂતાનંદ જેવી સમજવી અને તેમના લોકપાલોની વિચારણા ભૂતાનંદના લોકપાલો જેવી કરવી. માત્ર એટલો ખ્યાલ રાખવો કે ઇન્દ્રકે લોકપાલનું જે નામ હોય, તે જ નામના તેઓની રાજધાની અને સિંહાસનો પણ હોય.
पिशयेन्द्र शिया ''नी यार परामोटी छ. (१) मा (२) मन (3) Gueu सने (४) सुदर्शन. शेष यमलोपासक्त सम४. राधानी '' छे. सने सिंहासन 'अ' नामनुं छे. मे ४ प्रभाए भEust' सम४. सु३५ भूतेन्द्रनी या२ ५४ोडी छ. (१) ३५वती (२) ३५0 (3) સુરપા અને (૪) સુભગા. શેષ “કાળ” ઇન્દ્રવત્ જાણવું. એ જ પ્રમાણે પ્રતિરૂપ અંગે પણ સમજવું. પૂર્ણભદ્ર यक्षेन्द्रनी यार परामोजी छ. (१) पुरया (२) पत्रिी (3) उत्तम माने (४) तर. शेष अधुं अपनी જેમ સમજવું. એ જ પ્રમાણે માણિભદ્ર અંગે સમજવું. ભીમ' રાક્ષસેન્દ્રની ચાર પટ્ટરાણીઓના નામ આ મુજબ કહ્યા छ. (१) ५(२) पावती (3) अनसने (४) नमन. शेष सर्व 'अ' भु४५ सम४. 'महाभीम' राक्षसेन्द्र अंगे ५ ते मु४५ सम४. 'BAR' इन्द्रनी यार ५४ोन नाम (१) पतिंस (२) तुमती (3) રાતિસેના અને (૪) રતિપ્રિયા. શેષ સઘળું ઉપર મુજબ. “જિંપુરુષ” અંગે પણ તેમજ સમજવું. “સપુરુષ’ વ્યંતરેન્દ્રની