SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ जैन धर्म. न देवं नादेवं न शुभगुरुमेवं न कुगुरुं न धर्म नाधर्म न गुणपरिणद्धं न विगुणम् । न कृत्यं नाकृत्यं न हितमहितं नापि निपुणं विलोकन्ते लोका जिनवचनचक्षुर्विरहिताः ॥१॥ मानुष्यं विफलं वदन्ति हृदयं व्यर्थ वृथा श्रोत्रयोनिर्माणं गुणदोषभेदकलनां तेषामसंभाविनीम् । दुर्वारं नरकान्धकूपपतनं मुक्तिं बुधा दुर्लभाम् सार्वज्ञः समयो दयारसमयो येषां न कर्णातिथिः ॥२॥ पीयूषं विषवज्जलं ज्वलनवत्तेजस्तमस्तोमवन्मित्रं शात्रववत्स्रजं भुजगवचिन्तामणिं लोष्ठवत् । ज्योत्स्नां ग्रीष्मजघर्मवत् स मनुते कारुण्यपण्यापणं जैनेन्द्रं मतमन्यदर्शनसमं यो दुर्मतिर्मन्यते ॥३॥ धर्म जागरत्यघं विघटयत्युत्थापयत्युत्पथं भिन्ते मत्सरमुच्छिनत्ति कुनयं मथ्नाति मिथ्यामतिम् । वैराग्यं वितनोति पुष्यति कृपां मुष्णाति तृष्णां च यत्तजैनं मतमर्चति प्रथयति ध्यायत्यधीते कृती ॥४॥ सिन्दुर प्रकर.
SR No.022087
Book TitleLaghu Kshetra Samas Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherJain Dharm Prasarak Sabha
Publication Year1934
Total Pages202
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy