SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ વૈરાગ્યકલ્પલતા/શ્લોક-૧૨૦થી ૧૨૪ श्लोक : मरुत्पथे दुन्दुभयो ध्वनन्ति, पुरः स्फुरन्त्येव च मङ्गलानि । उद्घोषयन्तो जयशब्दमुच्चैः, कुर्वन्ति देवाः शुचिपुष्पवृष्टिम् ।।१२० ।। गायन्ति रामा मधुरं सुराणां, नृत्यन्ति चित्राभिनयाभिरामाः । मुक्ताफलौघान् विकिरन्ति नम्राः, पाणिक्वणत्कङ्कणराजिकम्राः । ।१२१ । । प्रतिक्रमन्यासममर्त्यसार्थाः, संचारयन्तः कनकाम्बुजानि । तदाश्रितायाः स्वरसाधिकत्वं, श्रियो नु भक्तेरनुमापयन्ति । । १२२ ।। हतातपक्लान्तिकमातपत्रं, तिष्ठन्ति धृत्वा शुचिमूर्धदेशे । क्षीराब्धिवीचीचलचारुकान्तीन्, सुचामरौघान् परिवीजयन्ति । । १२३ ।। इयं समृद्धिः सकला समाधिप्रभावजन्येति जिनागमज्ञैः । अत्रैव कार्यः सुदृढप्रयत्नो, वैराग्य सर्वस्वमिदं विदन्ति ।। १२४ ।। श्लोकार्थ : ૧૨૯ મરૂત્વથમાં=આકાશપથમાં, દુંદુભિઓ વાગે છે, આગળ મંગળો
SR No.022083
Book TitleVairagya Kalpalata Stakabak 01
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages304
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy