SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ३३० ગાથા-૬૧ व्याख्या અગિયાર શ્રાવકપ્રતિમા सम्बोधसप्ततिः दर्शनं च सम्यक्त्वम्, व्रतानि चाणुव्रतादीनि - संजोधोपनिषद् - - प्रतिभा (1) अश्रह्म (७) सथित्त (८) आरंभ (९) प्रेषए। (१०) उद्दिष्ट १४५ (११) श्रमाभूत. ॥१॥ (उपासईदृशा१२, ६शाश्रुतनि. ४२, पंयाशङ ४४७, प्रवयन-सारोद्धार ८८०, રત્નસંચય ૧૯૦, વિચાર સા૨ ૪૨૫, સંબોધપ્રકરણ ૧૦૮૯, वि.वि. १८१, वि.स. २५, तपडुसड-२५) घ-प्रतौ-इत्यधिकम्-जहा खरो चंदणभारवाही, भारस्स भागी हु चंदणस्स । एवं खु नाणी चरणेण हीणो, भारस्स भागी न हु सुग्गईए ॥ (खा.नि.१००, वि.जा.भाष्य - ११५८, संग्रहशत - १८, उपदेशमाला - ४२६ ) घ-छ-प्रतौ इत्यधिकम्-घ - ^ तेहिं पंचेंदिआ य जे जीवा, इत्थीजोणी निवासिणो । मणुयाण य नवलक्खा, सव्वे पासेइ केवली ॥ इत्थीण जोणीएसु, ॰हवंति बेइंदिया य जे जीवा । इक्का दुन्नि तिन्नी वा, लक्खापहुत्तं 'ह सक्कोसं ॥ (सम्बोधप्र० ५८४ पूर्वार्ध, ५८3 उत्तरार्ध) पुरिसेण सहस्सगयाए, तेसिं जीवाणं होइ आउद्दवणं । वेणुपदितेणं, तत्ताहिसिलागनाएणं ॥ इत्थीण जोणिमज्झे, गब्भगया हवंति जे जीवा । उपज्जंति चयंति य, समुच्छिमा 'असंखिया भणिया । (संजोधप्र० ५८३ पूर्वार्ध, ५८४ उत्तरार्ध) आजम्मं तु जं पावं, बंधिज्जा "मच्छबंधओ । वयभंगे काउंमाणो, तं चेव अट्ठगुणं 'हवई ॥ सयसहस्साण नारीणं, पिट्टं फाडेइ ग्यो निग्गुणं । सत्तट्टमासिए गब्भं, तडफडतं "नकत्तई ॥ छ-प्रतौ A तहो । B - संभवति C-च उक्कोसं । D - गयाए । Eवेणुगविथंतेणं । F-नवलक्खा । G - जे ते असंखा । H-मिच्छ० । । जणई । J-निग्घणो । K - निकिनइ | L - तंत्तियं च नवगुणं । M - अगीयत्थो । N-वयगहणं सोहकरणं । (दुख पेठ नं. 33२)
SR No.022079
Book TitleSambodh Saptati Part 02
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Kalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages260
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy