________________
४०४ ॥था-७२ - मालो-५२सोमi ak ३१ सम्बोधसप्ततिः चिंताईअंपि फलं, साहइ पूया जिणंदाणं ॥७२॥
व्याख्या - उपशामयति 'दुरितवर्ग' पापसमूहम्, तथा 'हरति' स्फेटयति 'दुःखं' इष्टवियोगादिजम्, तथा जनयति सकलसौख्यानि, तथा 'चिन्तातीतमपि फलं' स्वर्गापवर्गादिसुखं
- संबोधोपनिषद દુરિતવર્ગને = પાપસમૂહને ઉપશાંત કરે છે. તથા દુઃખનું = ઈષ્ટવિયોગાદિનું હરણ કરે છે. તથા સર્વ સુખોને ઉત્પન્ન કરે છે. તથા ચિન્તાતીત = અચિન્ય ફળ પણ = સ્વર્ગ-મોક્ષ वगेरे सुप ५९। साधे छ = निष्पन्न ७२ छ = उत्पन्न ७२ छे. १. छ-फलं फल । २. छ-प्रतौ-इत्यधिकम्- एत्थ वि बिंबे पुव्वइए तहयं संकपूआए ।
पूआ पच्चुवयारा कुसुमरवयधूवगंधदीवेहिं । नवणविलेवण अंगंमि वत्थजूअलं हवासपूआए । पुप्फारुहणं मालरुहणं तहवन्नायारुहणं ॥ चुन्नारुहणं जिणपुंगवाणं आहरणारोहणं चेव । पुप्फगिह पुष्फपगरो आरंभिय मंगलपइवोलथाइ ॥ दीवोधूव नेवज्जं सुहफलाण ढोअणयं । गीयं न, वज्जं पूयाभेया इमे सत्तर ॥ मणसा होइ चतुत्थं छटुं फलं तु ठियस्स संभवइ। गमणस्स य पारंभे होइ फलं अट्टमतवस्स ॥
(पहेशरत्ना४२-3/२१७) गमणे दसमं तु भवे तह चेव दुवालसंगए किंचि। मगो(ग्गे) पक्खोवासं मासोवासं च दिटेण ॥
(उपहेशरत्न।७२-3/२१८) संपत्ते जिणभवण पामइ छम्मासियं फलं पुरिसो । संवच्छरियं फलं सदारदेसिद्धिओ लहइ ॥
(७५हेशरत्ना४२-3/२.१८) पायक्कमणे पावइ वरिससयफलं ततो जिणे महिए। पामइ वरिससहस्सं अणंतपुन्नं जिणे थूणिए ।