SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २१४ ___Quथा-४१ - शीदनु ३१ सम्बोधसप्ततिः करप्राप्तमपीत्यर्थः, 'नो छिप्पइ' नैव स्पृश्यते रागबुद्ध्या, तत्स्पर्शो न क्रियत इत्यर्थः । हे गौतम ! स गच्छ: 'भणितः' कथितः सर्वैरप्यर्हद्भिरिति गम्यम् । 'स्पृशच्छिप्पः' इति स्पृशतेः कर्मभावे छिप्पादेशो वा भवति । 'आलीङोऽल्ली' इति आलीयतेः 'अल्ली' इत्यादेशे समल्लियमिति स्यात् ॥४०॥ अथ गच्छे सशीला एव साधवो वन्दनीया इति शील फलमाह - जो देइ कणयकोडिं, अहवा कारेइ कणयजिणभवणं । तस्स न तत्तिय पुण्णं, जत्तिय बंभव्वए धरिए ॥४१॥ - સંબોધોપનિષદ્ જ અડકાય = તેનો સ્પર્શ ન કરાય. હે ગૌતમ ! સર્વ અરિહંતોએ તેને ગચ્છ કહ્યો છે. “સ્પૃશચ્છિપ્પ: (પ્રાકૃત વ્યા ૪૨૫૭) આ અનુશાસનથી “સ્પૃશતિ ધાતુનો કર્મભાવમાં विल्पे छिप' सेवो माहेश थाय छे. 'आलीङोऽल्ली' (प्रuoव्या० ४/५४) मा सूत्रथी 'आलीयति' पातुनो 'अल्ली' मेवो माहेश थत। 'समल्लियं' मेj ३५ थाय. ॥४०॥ ગચ્છમાં શીલસહિત સાધુઓ જ વંદનીય છે, માટે શીલનું ફળ કહે છે – જે કોટિપ્રમાણ કનક આપે અથવા તો સોનાનું જિનાલય १. ख - 'न' न दृश्यते ।
SR No.022078
Book TitleSambodh Saptati Part 01
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Kalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages280
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy