SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ४६ अथ आचारोपनिषद् :: उपसंहारः :: (मन्दाक्रान्ता) सामाचारी - मिति दशविधा मागमोक्तां निशम्य, आराध्येयं, ह्युचितसमये, साधुभिः साधु नित्यम् 1 एतत्सेवा, वितरति यथा - ख्यातचारित्रवित्तं, यस्य प्राप्त्या, भवति सफला, प्राप्तकल्याणबोधिः ॥ इति चरमतीर्थपति - करुणासागर - श्रीमहावीरस्वामिशासने श्री अंधेरी गुजराती जैन सङ्घ- श्री आदिपार्श्वचैत्यसान्निध्ये मुनिरसाम्बरनयने (२०६७) वैक्रमेऽब्दे फाल्गुन- कृष्ण एकादश्यां तपागच्छीयाचार्यदेव-श्रीमद्विजयप्रेम- भुवनभानु- पद्म हेमचन्द्रसूरीश्वरशिष्यआचार्यविजयकल्याणबोधिसूरिसंवर्णिता दशविधसामाचारीरहस्यनिरूपिका नवनिर्मिता संस्कृतप्रकरणरूपा आचारोपनिषद्
SR No.022077
Book TitleAacharopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages80
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy