SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ अथ आचारोपनिषद् गुर्वाज्ञयाऽकृतेऽपि स्यात्, फलमौचित्यपालनात् । अनाज्ञया कृतेऽपि नो, फलमौचित्यभञ्जनात् ।।६।। गुर्वाज्ञया प्रवृत्तस्य, श्रद्धया कर्तुमिच्छतः । अदीनस्य भवत्येवं, लाभ एव तपस्विनः ।। ७ ।। लाभेन योजयन् साधून, हन्ति लाभान्तरायकम् । कुर्वाणस्तत्समाधिं च, सर्वसमाधिमृच्छति ।।८।। (शार्दूलविक्रीडितम्) चारित्रं प्रतिभग्नतामृतिवशान्, नश्यत्यपाठाच्छ्रुतं, वैयावृत्यरुहं शुभोदयमहो !, नो कर्म नश्येत् क्वचित् । एकस्मिन् महिते मुनौ मुनिजनाः सर्वेऽप्यहो ! पूजिता, दृष्टान्तं भरतादयोऽत्र बहव-स्तस्माद् यतीन् तर्पय । ।
SR No.022077
Book TitleAacharopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages80
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy