SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ अथ आचारोपनिषद बालादिश्चेन्न गृहणीयात्, तथापि सफलैव सा । आज्ञाशुद्धस्य भावस्य, निर्जरा फलदत्वतः ॥ ५ ॥ निर्जरा भावशुद्धौ स्याद्, ग्रहणेऽग्रहणेऽपि च । बन्धस्तु भावमालिन्ये, ग्रहणेऽग्रहणेऽपि च ।।६।। द्वादशाङ्गाप्तसाराणां, रहस्यमृषीणां परम् । प्रमाणं परिणामस्स्या - दाश्रितानां विनिश्चयम् ।।७।। ज्ञानाद्युपग्रहाऽऽशंसा-जन्या भवतु छन्दना । मा प्रत्युपकृतीहातो, मा भूत् कीर्तीच्छया तथा ।।८।। (वसन्ततिलका) छन्द्योऽपि नालसतया ननु लातु किञ्चित्, मा लातु प्रत्युपकृतिं ह्यपि दर्शयन् सः। सन्निर्जरा भवतु छन्दकसत्कलाभ, इत्येव धीरगुणयुक् ग्रहणं करोतु ॥ ९ ॥
SR No.022077
Book TitleAacharopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages80
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy