SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ३२ अथ आचारोपनिषद् उत्पद्यते हि साऽवस्था, देशकालामयान् प्रति । कार्यं यस्यामकार्यं स्यात्, कर्म कार्यं तु वर्जयेत् ।।५।। आपृच्छा न फलं दातुं, स्वातव्यात्प्रत्यला भवेत् प्रतिपृच्छोपकर्वी सा, तां विना तदसम्भवात् ।। ६ ।। इत्थञ्च प्रतिपृच्छाया, अभावेऽपि फलं भवेत् । आपृच्छाजन्यमित्येत - दपास्तं मुग्धनोदनम् ॥ ७ ॥ निष्फलैव तदापृच्छा, सामाचारीत्यपि मृषा । अविलम्बितकार्येऽस्याः, साफल्यात्सहकारितः ।।८।। (उपजाति) पूर्णो हि साधोः परतवभावो, गुरुं प्रतीति प्रतिपृच्छयोक्तम् । कथं समाचार इह स्वतन्त्रे, श्रामण्यमप्येतदहो ! विचिन्त्यम् ॥ ९ ॥
SR No.022077
Book TitleAacharopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages80
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy