SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ अथ आचारोपनिषद् ७. प्रतिपृच्छा पूर्वनियुक्तकार्यस्य, पृच्छा या करणक्षणे । कार्यान्तरादिज्ञानार्थं, प्रतिपृच्छा तु सोच्यते ।। १ ।। कार्यान्तरेण कार्यं स्यात्, कालान्तरेऽथवा भवेत् । कृतं वाऽस्ति तदा कार्य-मन्यो वा तत् करिष्यति ॥२॥ अथवाऽपि प्रवृत्तस्य, त्रिवारस्खलनावशात् । प्रतिपृच्छा प्रयोज्या स्यात्, ततः शकुनतो ब्रजेत् ।। ३ ।। केचिदाहुः प्रतिपृच्छा, प्राग निषिद्धे प्रवर्त्तते । एवमपि न दोषो य - दुत्सर्गेतरयोवृषः ।। ४ ।।
SR No.022077
Book TitleAacharopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages80
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy