SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ अथ आचारोपनिषद् दृढप्रयत्नवैकल्यं, सञ्जायते नियोगतः । आशातनाभयाभावा - दतस्तद्भयवान् भवेत् ॥६॥ २४ शय्यां स्थानं यदा कुर्या - तदा नैषेधिकी भवेत् । यस्मात्तदा निषेधोऽस्ति, सा निषेधात्मिका च यत् ।।७।। मूलोत्तरगुणानां यो प्रतिचाराणां निषेधकृत् । सती नैषेधिकी तस्य, वाङ्मात्रमितरस्य तु ॥ ८ ॥ - ( वसन्ततिलका) मूलोत्तरैर्गुणगणैः सहितस्तु यः स, आवश्यकेन सहितो नियमान्निषिद्धः । यद्वा निषिद्धपुरुषः कृतपापहानः, सावश्यको नियमतो भवतीति तुल्यम् ॥ ९ ॥
SR No.022077
Book TitleAacharopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages80
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy