SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ अथ आचारोपनिषद ५. नैषेधिकी कृतपापनिषेधात्माऽवग्रहस्य प्रवेशने । नैषेधिकीति यद् ब्रूयान्, नैषेधिकीति सोच्यते ॥ १ ॥ २२ गुरूणामुपदेशेन, चोपयोगपुरस्सरम् । नैषेधिक्यपि कर्त्तव्या, मौने मुख्यमिदं द्वयम् ।।२॥ दृढयनोपयोगेन, देवगुर्योरवग्रहे । प्रवेश इष्टदोऽनिष्ट- फलदस्त्वन्यथा भवेत् ॥ ३ ॥ चैत्यदर्शनमात्रेऽपि, श्राद्धा औचित्यशेखरा । अवतरन्ति हस्त्यादेः, साधूनां तु कथैव का ? ॥ ४ ॥ विशिष्टौचित्यशालित्वाद्, यत्नवत्त्वात्सदाऽपि च । विशिष्टतरतद्वत्त्वं निषेधेन मुनेर्भवेत् ।। ५ ।।
SR No.022077
Book TitleAacharopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages80
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy