SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ २० अथ आचारोपनिषद कार्यमपि स्यादकार्य, मुनेर्गुज्ञिया विना । सर्वमपि यतः साधो- गुर्वायत्तं न संशयः ।। ५ ।। किञ्च कार्ये गुरुक्तोऽपि, व्रजेदनुपयोगतः । तदाप्यावश्यकी नास्य, शुद्ध्यतीर्याऽविशुद्धितः ॥ ६ ॥ सर्वैरावश्यकैर्युक्तो, यः स आवश्यकीयुतः । तत्रैवान्वर्थयोगेना - ऽन्यत्र च तदभावतः ॥ ७ ॥ इर्यानिमित्तबन्धो न, नात्मविराधनादयः । स्वाध्यायादिगुणास्तु स्यु-र्वसतिस्थमुनेर्यतः ।।८।। (भुजङ्गप्रयातम्) अतः कारणेनैव गन्तव्यमेतज्, जिनोक्तं रहस्यं समाचारसत्कम् । अवश्यं च हेतौ तु गम्यं यतस्स्यु - गुरुपासनाद्या गुणाः सिद्ध्युपायाः ॥ ९ ॥
SR No.022077
Book TitleAacharopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages80
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy