SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ अथ आचारोपनिषद् । ४. आवश्यकी कार्येण गच्छतः सूत्र-नीत्या गुर्वाज्ञया मुनेः । आवश्यकीति विज्ञेया, वसत्यादेविनिर्गमे ।।१।। तदेव तस्य कार्यं स्याद्, यदलत्रयसाधकम् । अकार्यं हि मुनेरन्यत्, तत्र नावश्यकी शुचिः ।। २ ।। अकार्ये गच्छतोऽपि य-दावश्यकीवचस्तु तत् । निर्विषयं वचोमात्रं, दोषहेतुर्मूषा तथा ।। ३ ।। अधिकारोऽपि न साधो, रत्नत्रयबहिर्भूते । एतावदेव श्रामण्यं, यदलत्रयसाधनम् ।। ४ । ।
SR No.022077
Book TitleAacharopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages80
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy