SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १६ अथ आचारोपनिषद चण्डरुद्रसूरेः शिष्यो, माषतुषमुनिस्तथा । कैवल्यं यदवापैतद्, भावतथाकृतेः फलम् ।।६।। न हि मोहनिकाराय, तथाकारसमौषधम् । स्मर्त्तव्यमाष्टकं चात्र, हारिभद्रमिदं वचः ॥ ७ ॥ न मोहोद्रिक्तताऽभावे, स्वाग्रहो जायते क्वचित् । गुणवत्पारतव्यं हि, तदनुत्कर्षसाधनम् ॥ ८ ॥ (उपजाति) मिथ्यात्वसङ्गो ह्यतथाकृतेस्स्यान्, मोहस्य पोषः सुगुणस्य शोषः । अतो महामववदेतदस्तु, 'ह्याज्ञा गुरुणामविचारणीया' ।।९।।
SR No.022077
Book TitleAacharopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages80
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy