SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ अथ आचारोपनिषद ३. तथाकार: सूत्रार्थादिषु कार्येषु, गुरुणाऽभिहितेषु यत् । तथेति वदनं साधो-स्तथाकारः स उच्यते ।।१।। कृत्याकृत्यविदः पञ्च-महाव्रतपरिस्थितेः । तपसंयमयुक्तस्य, तथाकारोऽविकल्पतः ।। २ ।। संविज्ञपाक्षिके गीते, तथाकारोऽविकल्पतः । इतरस्मिन् विकल्पेन, युक्तिक्षमे न चापरे ।। ३ ।। ज्ञानेन वेत्ति गीतार्थः, संवेगेनोपदेष्टि च । तस्मिंस्तु योऽतथाकारो - ऽभिनिवेशफलं हि तत् ।।४।। प्रत्यपायान् विजानन्ति, ह्याचार्या एव न त्वहम् । । एवम्मत्वाऽविकल्पेन, तथाकारः श्रुते श्रुतः ।। ५ ।।
SR No.022077
Book TitleAacharopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages80
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy