SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ अथ आचारोपनिषद दशमी चोपसम्पत् स्यात्, सामाचारी जिनोदिता । अनन्ता यां समाचर्य, तीर्णाः संसारसागरम् ॥ ६ ॥ ४ यतनीयमतोऽवश्यं, सामाचारीसुपालने । श्रामण्यस्य सुनिर्वाह, एवमेव यतो भवेत् ।। ७ ॥ सामाचारीस्वरूपं तद्, विज्ञातव्यं प्रयत्नतः । तदविज्ञस्य सामर्थ्यं तद्विधौ सम्भवेन्न यत् ।। ॥ ( उपजाति) प्रदत्तशश्वच्छुभसौख्यभोगं, परम्पदं प्राप्तुममोघयोगम् । सिद्ध्यङ्गनाकार्मणमद्वितीय मेकाग्रचित्तं शृणुतैतदेव ।। ९ ।। -
SR No.022077
Book TitleAacharopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages80
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy