SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ४४ श्रामण्योपनिषद् __ (वसन्ततिलका) इत्थं ह्यकिञ्चनमुनिः परभावमुक्तः, सर्वत्र सर्वविधया समभावयुक्तः । पारम्यपूर्णपदतन्मयतां दधानः, स्वं भावमेकमुपयात्यनुभूतिमात्रम् ॥१०॥ ॥ ब्रह्म॥ ब्रह्मपर्यायरूपाय, मदनोन्मादमृत्यवे । नमः श्रीस्थूलभद्राय, शीलसौभाग्यमूर्तये ॥१॥ त्रिविधा त्रिविधा या स्याद्, विरतिर्दिव्यमैथुनात् । औदारिकादपि दैवं, ब्रह्माष्टादशभेदकम् ॥२॥ वसतिर्विष्टरं वार्ता, भित्त्यन्तरं च दर्शनम् । पूर्वक्रीडाऽधिकाहारः, प्रणीतं विभूषा तथा ॥३॥
SR No.022076
Book TitleShramanyopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages144
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy