SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ४२ श्रामण्योपनिषद् ततः स्यात्संयमत्यागो, दोषा भारादिकास्तथा । स्वाध्यायहानिरप्येवं, स्पष्टं सूत्रेऽपि सूत्रितम् ॥६॥ प्रह्लादलाघवे सौख्यं, जिनाज्ञापरिपालनम् । फलं साक्षादिदं दृष्टं, जिनोक्तोपधिधारिणाम् ॥७॥ धर्मोपकरणं धार्य, धर्मोपकरणत्वतः । अन्यथा तदशक्यत्वात्, तेनैव तस्य सम्भवात् ॥८॥ वस्तुतस्तु न मे किञ्चिद्, ज्ञातृमात्रत्वतो मम । यदि परिग्रहो मे तन् मज्जडत्वप्रसङ्गतः ॥९॥ १. व्यवहारसूत्रभाष्ये ॥५/११५-११९॥ २. समयसारे ॥२०८॥
SR No.022076
Book TitleShramanyopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages144
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy