SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्रामण्योपनिषद् चित्तमन्तर्गतं दुष्टं, तीर्थस्नानैर्न शुद्ध्यति । शतशोऽपि जलैधौतं, सुराभाण्डमिवाशुचि ॥२॥ जलेनैव यदि शुद्धिस्तदा मत्स्याश्च कच्छपाः । यास्यन्ति प्रथमं स्वर्ग, पश्चादन्यो गमिष्यति ॥३॥ अङ्गं हिंसादिभिर्दुष्टं, वचोऽप्यलीकभाषणैः । दुश्चिन्ताभिस्तथा चित्तं, गङ्गा तस्य पराङ्मुखी ॥४॥ परदारपरद्रव्य-परद्रोहपराङ्मुखः । गङ्गाप्याह कदाऽऽगत्य, मामसौ पावयिष्यति ? ॥५॥ भावं विशोधयेत्तस्मात्, किमन्यैर्बाह्यशोधनैः । भावतः संविशुद्धात्मा, स्वर्ग मोक्षं च विन्दति ॥६॥
SR No.022076
Book TitleShramanyopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages144
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy