SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ श्रामण्योपनिषद् अनार्जवानुभावेन, ह्यनालोचाप्रतिक्रमा । लक्षभवं भवं स्वीयं, रुक्मी साध्वी चकार हा ॥४॥ अनार्जवं महत्कष्ट-मालोच्यान्यापदेशतः । लक्ष्मणाऽऽर्या भवं भ्रान्ता, तप्त्वाऽपि दुस्तपं तपः ।५। तज्ज्ञानं तच्च विज्ञानं, तत्तपः स च संयमः । सर्वमेकपदे भ्रष्टं, दम्भदम्भोलिखण्डितम् ॥६॥ अनार्जवस्य लेशोऽपि, स्त्रीत्वानर्थनिबन्धनम् । बभूव मल्लिनाथस्य, ह्यधिकस्य तु का कथा ? ॥७॥ बाह्यं फलं प्रतीत्योक्तं, माया मित्रविनाशिनी । आन्तरं तु फलं वित्त, माया स्वात्मविनाशिनी ॥८॥ विमृशत्यनृजुहँ हो !, विश्वं विवञ्चितं मया । संविदन्ति विदोऽनेन, स्वात्मा संवञ्चितोऽनया ॥९॥ १. दशवैकालिके ॥८-३८॥
SR No.022076
Book TitleShramanyopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages144
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy