SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ १४ श्रामण्योपनिषद् (वसन्ततिलका) कारुण्यपुण्यहृदयं सदयं सदापि, यत्तूलपूलनवनीतसुकोमलं स्यात् । तन् मार्दवोपनिषदत्र पराऽपरस्तु, तस्यैव विस्तर इहैव ततो यतध्वम् ॥१०॥ ॥ऋजुता ॥ ऋजुतातुङ्गताशालि-शिखरिशिखरस्थितम् । माषतुषमुनिं वन्दे, वन्दे च कूरगड्डुकम् ॥१॥ प्रगुणाः प्रगुणान् यान्ति, वक्रा नक्राकरं भवम् । प्रगुणता प्रगुणोऽध्वा, मुक्तेरन्यो भवस्य च ॥२॥ शुद्धिर्हि ऋजुभूतस्य, धर्मो शुद्धस्य तिष्ठति । परमं स्याच्च निर्वाणं, घृतसिक्त इवानलः ॥३॥
SR No.022076
Book TitleShramanyopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages144
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy