SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ____ १०५ १०५ श्रामण्योपनिषद् कृष्णागुरु-प्रभृति-सर्व-सुगन्ध-द्रव्यै धूपैस्तिरोहित-दिशा-मुख-दिव्य-धूमैः । सम्पूजयामि दश-लक्षण-धर्ममेकं संसार-ताप-हननाय शमादियुक्तम् ॥८॥ ___ ॐ ह्रीम् उत्तमक्षमादिदशधर्मांगाय दुष्टाष्टकर्मदहनाय धूपं निर्वापामीति स्वाहा । पूगैर्लवङ्ग-कदली-फल-नारिकेलैर् हृद्-घ्राण-नेत्र-सुखदैः शिव-दान-दक्षैः । सम्पूजयामि दश-लक्षण-धर्ममेकं संसार-ताप-हननाय शमादि-युक्तम् ॥९॥ ___ॐ ह्रीम् उत्तमक्षमादिदशधर्मांगाय मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा । पानीय-स्वच्छ-हरि-चन्दन-पुष्प-सारैः शालीय-तन्दुल-निवेद्य-सुचन्द्र-दीपैः । धूपैः फलावलि-विनिर्मित-पुष्प-गन्धैः पुष्पाञ्जलीभिरिह धर्ममहं समर्चे ॥१०॥ ॐ ह्रीम् उत्तमक्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाकिंचन्यब्रह्मचर्यधर्मेभ्योऽनर्घ्यपदप्राप्तयेऽयं निर्वपामीति स्वाहा । ससनेही प्यारा रे संयम कब ही मिले ???
SR No.022076
Book TitleShramanyopnishad
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages144
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy