________________
પ્રત્યે ઉચિત પ્રવૃત્તિ. આ પદોનો દ્રઢ સમાસ થયો છે. આ સર્વજ્ઞોક્ત લિંગોથી જણાય છે, કે આ સુવિહિત સાધુ છે. पुलाय नामा पढमो चरित्ती बीओ बंउसो तइओ कुसीलो। चउत्थओ होइ निअंठनामो सव्वुत्तमो पंचमओ सिणाओ॥२॥
अथेत्थंभूतस्य यतेर्मोहनीयक्षयोपशमभेदतो नामान्याह। पुलाको निःसारो धान्यकणस्तद्वन्मनागसारसंयमसाधुरपि पुलाकस्तन्नामा प्रथमश्चरित्री। स द्विधा लब्धि-प्रतिषेधभेदात् तत्र लब्धिपुलाको लब्धिविशेषवान् । यदाह-संघाईयाणं कज्जे चुन्निज्जा चक्कवट्टिसिन्नं । यो तीए लद्धीइ जुओ लद्धिपुलाओ मुणेअन्वो ॥ प्रतिषेधपुलाकः स्खलितादिभिर्ज्ञानस्यासारताकारी। द्वितीयश्चरित्री बकुशसंयमयोगाद् स्याद्बकुशः कुर्बरः। सोऽपि द्विधा । तत्र वस्त्र-पात्राधुकरण-विभूषाकृत् प्रथमः। करचरण-नखमुखादिदेहावयव-विभूषाकृद् द्वितीयः । कुशीलोऽपि द्विधा ज्ञानाद्युपजीवकः कषायकुशीलः कषायैर्ज्ञानादिविराधकः। चतुर्थको भवति निर्ग्रन्थनामा निर्गतो ग्रन्थान्मोहनीयाख्यादिति निर्ग्रन्थः उपशान्त-क्षीणमोहगुण-स्थानकस्थो मुनिः। सर्वोत्तमः पञ्चमकः स्नात इव स्नातको घातिकर्ममलक्षालनात्केवल-ज्ञानीत्यर्थः। एते उत्तरोत्तरं शुद्ध-चारित्राः। एषां विचारः प्रज्ञप्तिः (प्तेः) पञ्चविंशतिशतषष्ठोद्देशकाज्ज्ञेयः। इति गाथार्थः॥ २॥
પ્રથમ ચારિત્રીનું નામ છે પુલાક, બીજો બકુશ, ત્રીજો કુશીલ, ચોથાનું નામ છે નિર્ગથ અને તે સર્વમાં ઉત્તમ એવા पांयभा छ स्नातs. || २ ॥
(१८१)