SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ . अथ पञ्चसूत्रोपनिषद् मङ्गलम् ऐन्द्रवृन्दविवन्दारु-वृन्दारकाभिवन्दितम् । श्रीनाभेयं जिनं स्तौमि, कुन्दवृन्दसमस्मितम् ।।१।। धर्मचक्रमहाचक्री, चक्रिण अग्रजोऽजनिः । चक्रिचक्रातिगोऽजितो, जितं जापयताज्जिनः ।।२।। सङ्घवात्सल्यसावित्री-सूत: सूतशिवः शिवः । सम्भवः सम्भवः श्रीणां, भवाभावकृदस्तु वः ।।३।। करिकर्णाङ्गनाऽपाङ्ग-लोलं लोलतमत्वतः । कपिवत् कपिवन्मेऽन्तः, सार्वाभिनन्दनं श्रयेत् ।।४।। सुमेरौ सुरसुरीभिः, स्नापितोऽपि ससम्भ्रमम् । सुमतिस्वनुवृत्तिस्स्यात्, सुमतिः सुमतिप्रदः ।।५।। प्रवालजालसङ्काशा, गुञ्जार्धरागसन्निभाः । पद्मप्रभप्रभाः पान्तु, भावारिकोपकल्पिता: ।।६।। - पृथ्वीव प्रक्षमा पृथ्वी - प्रसूतः प्रसूतः प्रभुः । सुपार्श्व: श्रीसुपार्थोऽसौ, सार्वस्तनोतु सार्वताम् ।।७।। प रका
SR No.022074
Book TitlePanchsutrop Nishad
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Kalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages324
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy