SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ पञ्चसूत्रोपनिषद् २५५ मिथ्याऽस्तु दुरुक्तं मम | शोधयन्तु कृतकृपा बहुश्रुता: । इति चरमतीर्थपति-करुणासागर श्रमणभगवन्महावीरस्वामिशासने जिताजितारिश्रीअजितनाथभगवत्पुण्यसान्निध्ये मुनिरसाम्बरनयने (२०६७) वैक्रमेऽब्दे फाल्गुनशुक्लप्रतिपदि मलाडस्थिते जितेन्द्रमार्गस्थे श्रीसो चिरन्तनाचार्यकृतश्रीपञ्चसूत्रगोचरयाकिनीमहत्तरासूनुआचार्यवर्यश्रीहरिभद्रसूरिपुरन्दरविरचितवृत्तिविषय वर्धमानतपोनिधिआचार्यवर्यश्रीभुवनभानुसूरीश्वरविहित'उच्च प्रकाशना पंथे' इत्यभिध-गुर्जरविवरणस्य तपागच्छीयाचार्यदेव श्रीमद्विजयप्रेम-भुवनभानु पद्म-हेमचन्द्रसूरीश्वरशिष्यआचार्यविजयकल्याणबोधिसूरिसंवर्णित संस्कृततात्पर्यानुवादरूपा पञ्चसूत्रोपनिषद्
SR No.022074
Book TitlePanchsutrop Nishad
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Kalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages324
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy