SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ पञ्चसूत्रोपनिषद् १९९ प्रभृतेर्जिनवचनबोधयोगेन विशिष्टविवेकसचिव उल्लसितो गुरुबहुमानः प्रादुरभूत्, सा प्रज्ञोच्यते । एतत्परिणाम-भावप्रज्ञानामप्रतिपतितभावयोगे बर्द्धत आत्मनि तेजोलेश्या । यथा यथा हि विषयतृष्णा हीयते तथा तथा प्रशाम्यति चित्तम्, तथा तथा च वर्द्धत आत्मनि प्रशमसुखानुभूतिलक्षणा तेजोलेश्या । द्वादशमासिकेन पर्यायेण - एतावत्कालमानया प्रव्रज्ययां, अतिक्रामति सर्वदेवतेजोलेश्याम्, सामान्येन शुभप्रभावरूपाम् । कं एवमाह ? महामुनिर्भगवान् महावीरः । तथा चागमः जे इमे अज्जत्ता समणा णिग्गंथा एते णं कस्स तेउलेसं वीतिवयति ? गोयमा ! मास परियाए समणे णिग्गंथे वाणमंतराणं देवाणं तेउलेसं वीइवयइ । एवं दुमासपरियाए समणे णिग्गंथे असुरिंदवज्जियाणं भवणवासीणं देवाणं तेउलेसं वीतिवयति । तिमासपरियाए समणे णिग्गंथे असुरकुमारिंदाणं देवाणं तेउलेसं वीतिवयति । चउमासपरियाए समणे णिग्गंथे गहगणणक्खत्ततारारूवाणं जोतिसियाणं तेउलेसं वीतिवयति । पंचमासपरियाए समणे णिग्गंथे चंदिमसूरियाणं जोतिसिंदाणं तेउलेसं वीतिवयति । छम्मासपरियाए समणे णिग्गंथे सोहम्मीसाणाणं देवाणं तेउलेसं वीतिवयति । सत्तमासपरियाए समणे णिग्गंथे सणकुमारमाहिंदाणं देवाणं तेउलेसं वीतिवयति । अट्ठमासपरियाए समणे णिग्गंथे बंभलोगलंतगाणं देवाणं तेउलेसं वीतिवयति । णवमासपरियाए समणे णिग्गंथे महासुक्कसहस्साराणं देवाणं तेउलेसं वीतिवयति । दसमासपरियाए समणे णिग्गंथे आणय-पाणय- आरणा-च्चुयाणं
SR No.022074
Book TitlePanchsutrop Nishad
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Kalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages324
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy