SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ आदर्शपुस्तकोल्लेखसंज्ञाः 163 अ 'इन्दोर' नगरे मुद्रितं पुस्तकम् । क सुरतपत्तनस्थ - श्रीजैन आनन्दपुस्तकालयादुपलब्धं संवत् १९५४ माघ शुद्ध ६ गुरुवासरे लिखितम् । ख पण्डितखुखलालजीमहाशयैर्मुद्रितं योगविंशिका मात्रमुपाध्याययशोविजयकृतटीकासहितम् । ग पुण्यपत्तन- राजकीयपाठशाला-संग्रहालयस्थम् । घ 'लिमडी' पुरीस्थानन्दजीकल्याणजीजैनभाण्डारादुपलब्धं संवत् १८३६ माघशुद्ध १३ भृगुवासरे राजनगरे लिखितम् । च राजनगर-(अहमदाबाद) स्थ-डेहलाउपाश्रयदुपलब्धम् । छ श्रीतां पुण्यविजयजीमहाशयीनां सकाशादुपलब्धं तैरेव लिखितम् । ज 'पट्टण' नगरीभाण्डागारस्थम् य आचार्यकुलचन्द्रसूरिकृत सटीकं मुद्रित पुस्तकम् ।
SR No.022073
Book TitleVinshati Vinshika Sarth
Original Sutra AuthorHaribhadrasuri
AuthorKantivijay, Hembhushanvijay, Chandrabhushanvijay
PublisherParamshreddhay Prakashan
Publication Year
Total Pages182
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy