SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ भिक्षान्तरायशुद्धिविंशिका चतुर्दशी सुद्धे वि अंतराया एए परिसेहगा इहं हुंति । आहारस्स इमे खलु धम्मस्स उ साहगा जोगा ॥ ६ ॥ शुद्धेऽप्यन्तराया एते प्रतिषेधका इह भवन्ति 1 आहारस्येमे खलु धर्मस्य तु साधका योगाः ॥ ६ ॥ શુદ્ધ નિમિત્ત પ્રાપ્ત થવા છતાં લક્ષ્યમાણ અંતરાયો ભિક્ષામાં પ્રતિબંધક હોઈ शडे मा महारनी (शुद्धि वगेरे) योगो धर्मना साध छे. 105 (टी.) प्रश्न : लिक्षाने ४वामां जाटली जधी यीडाश शी ? जेवी झोधने શંકા ઉઠે. તેનો ઉત્તર આમાં છે. આ પછીની ગાથાઓ મળતી નથી. ॥ इति भिक्षान्तरायशुद्धिविंशिका चतुर्दशी ॥ * इतःपरं गाथा न क्वाप्यादर्शेषूपलभ्यन्तेऽस्यां विंशिकायाम् ।
SR No.022073
Book TitleVinshati Vinshika Sarth
Original Sutra AuthorHaribhadrasuri
AuthorKantivijay, Hembhushanvijay, Chandrabhushanvijay
PublisherParamshreddhay Prakashan
Publication Year
Total Pages182
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy