SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ 13. भिक्षाविधि विंशि। भिक्खाविही उ नेओ इमस्स एसो महाणुभावस्स । बायालदोसपरिसुद्धपिंडगहणं ति ते य इमे ॥ १ ॥ भिक्षाविधिस्तु ज्ञेयोऽस्यैष महानुभावस्य । द्वाचत्वारिंशद्दोषपरिशुद्धपिण्डग्रहणमिति ते चेमे ॥ १ ॥ બેંતાલીસ દોષ રહિત સુપરિશુદ્ધ પિંડ (આહાર) ગ્રહણ કરવો તે આ મહાનુભાવ (यति)नी भिक्षाविधि |वी. ते दोषी मा प्रभाए) छे. सोलस उग्गमदोसा सोलस उप्पायणाइ दोसा उ । दस एसणाइ दोसा बायालीसं इय हवंति ॥ २ ॥ षोडशोद्गमदोषाः षोडशोत्पादनाया दोषास्तु । दशैषणाया दोषा द्वाचत्वारिंशदिति भवन्ति ॥ २ ॥ સોલ ઉદગમના દોષ (આહાર બનાવતી વખતે શ્રાવકથી-લાગતા), સોલા ઉત્પાદનના દોષો (ભિક્ષા લેતી વખતે સાધુથી લાગતા) અને દશ એષણાના દોષો (ભિક્ષા આપતાં-લેતાં ગૃહસ્થ અને સાધુ ઉભયથી લાગતા) એ રીતે કુલ બેંતાલીશ દોષ થાય છે. आहाकम्मुद्देसिय पूईकम्मे य मीसजाए य । ठवणा पाहुडियाए पाओयरकीयपामिच्चे ॥ ३ ॥ आधाकर्मोद्देशिक पूतिकर्म च मिश्रजातं च । स्थापना प्राभृतिका प्रादुष्करणक्रीतप्रामित्यम् ॥ ३ ॥ परियट्टिए अभिहडे उब्भिन्ने मालोहडे इह य । अँच्छिज्जे अनिसिढे अज्झोयरए य सोलसमे ॥ ४ ॥ परिवर्तितोऽभिहत उद्भिन्नो मालापहृत इति च । आच्छेद्योऽनिसृष्टोऽध्यवपूरकश्च षोडशः ॥ ४ ॥ १ घ दस य एसणाओ २ क बायालीसा ३ घ अच्छिज्जियनिसिठे
SR No.022073
Book TitleVinshati Vinshika Sarth
Original Sutra AuthorHaribhadrasuri
AuthorKantivijay, Hembhushanvijay, Chandrabhushanvijay
PublisherParamshreddhay Prakashan
Publication Year
Total Pages182
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy