SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ -: वसंततिलका : पिता त्वमेव सुखदा जननी त्वमेव, त्राता त्वमेव दिनबन्धुरसि त्वमेव । वात्सल्य नीरधिरसि त्वमुपासनीयः, शंखेशपार्श्व ! भवसागर नौ स्त्वमेव शंखेश्वरस्थ भुवि विश्रुतपार्श्वनाथ ! हद्युल्लसन्ति मनुजा स्तव दर्शनेन, डिभ्मो यथा विमलचंद्रविलोकनेन, प्राप्नोति हर्षमतुलं ह्रदये विशुद्धे यस्याभिधां मनसि ये मनुजाः स्मरन्ति, नो रोग शोक भय निर्बलता प्रयान्ति । ते चाप्नुवन्त्यनुपमं शिवसौरव्यधाम, शंखेशपार्श्वमनिशं प्रणमाम्यहं तम् ||८|| NARS । आत्मांबुजं विमलकृत् शिवलब्धिदं च, ये स्थूलभद्र दमिदं शुभ विक्रमेण । स्तोत्रं तु 'कल्पयशसा' रचितं पठन्ति, शंखेशपार्श्व! तव ते शिवशं लभन्ते PRES ॥६॥ 24 11011 PREM 11811 - rag PREN
SR No.022071
Book TitleUpdesh Ratnakar Part 01
Original Sutra AuthorN/A
AuthorKalpyashsuri
PublisherJain Shwetambar Murtipujak Trust
Publication Year2003
Total Pages374
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy