SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ सोयं (शौचम् ) ८ तावं - तावसमयं । अईवमलिणो - अइसयेणं मलजुत्तो 1 होइ । जाव जावसमयं । सोय पसित्तो - सोयधम्मपक्खलिओ । ण णखलु ।। ५) जलसोयम्मि सलिलण्हाणेण निम्मलयाइ सययपसत्ता अणवरयासत्ता । - - - सत्ता जीवा । सत्ते - पाणिणो । - हणंति - विणासेंति । जलणिस्सिय बहु जीववहाओ आउकायठ्ठियाणेगचेयण - धाया । अप्पाणं - सं । मलिणंति - मलबहुणं कुणंति । - ६) सोयधम्मसुद्धो-सुइसंपाययद्धमसमणधम्मेण पवित्तीहूओ । अप्पा चेयणेणु - णूणं । पुण्णमयंकं - संपुण्णससंकं । जयइ - पराजयइ । सो - सोअप्पा | पिल्लेवो मलरहिओ । - ४५ उड्डुं - उच्चगइं । गच्छइ जाइ । - सव्व कलंकं - सयलकलुसं । मुंचइ - जहइ ||
SR No.022066
Book TitleSaman Dhamma Rasayanam
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Bhuvanchandravijay
PublisherShrutgyan Prasarak Sabha
Publication Year2007
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy