SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ "समण धम्म रसायणं" वित्ति कलियं ४) रसचाओ - विगइ परिश्चाओ । कायस्स - किलेसो - सरीरकट्ठसहणं संलीणया - अंगुवंगसंकोयणरूवा । य - पुणो । बहिढें - बहिट्ठअिं, अणसणाइच्छविहं बझं - तवमिइं .।। ५) पायच्छित्तं - खलणाइसुद्धी । विणओ -. णम्मया । गुणीणं - गुणजुत्ताणं । पयमिणंउभयओ संजुज्जइ । वेयावच्चं सेवाइयं । सिटुं - विसिटुं ।। ६) सज्झाओ - वायणाइपंचविहज्झयणपयारे ।। झाणं - मणं थिरं काउणं चिंतणं । उस्सग्गो - सरीराइममत्तबंधवज्जणं । एयं छविहं । अन्भिंतरं - आंतरं । तवं - इ8 - अभिहूँ । ७) गोयमविण्हुधण्णमुहे हिं-सिरिगोयमगणहरसामि - विण्हुकुमार - धण्णणगारपमुहे हिं । तवं - णिज्जराइविसिठ्ठसाहणं । वरिष्टुं पवरं । तत्तं - चरियं ।। ८) धम्मधुरंधर तव मंगलओ - धम्मपवर तवरुप मंगलाओ ।
SR No.022066
Book TitleSaman Dhamma Rasayanam
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Bhuvanchandravijay
PublisherShrutgyan Prasarak Sabha
Publication Year2007
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy