SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ १० ॥ वित्ती ॥ १) वेत्ती - उपद्दवहरं - किलेससंहरणं । मद्दवं - मिउभावो । जयइ - सब्वविसेसेणं वट्टइ । जंविणु - जस्स विरहे । मयमयंगओ - मदमत्तो मयरूवो हत्थी । मयओ - अमस्सओ । आयारामं - चेयणरूवमुज्जाणं । दलइ विणासेइ । - मुणी - साहू । तं मयमयंगयं । 'समण धम्म रसायणं" वित्ति कलियं मद्दवसिणिणा - मद्दवरूवेण अंकुसेण । णामंणामं - णामिऊणणामिऊण । कामं - जहिच्छं । वसं - साहीणं । णेइ - पावेइ ।।१।। २) बलीबाहू - बाहुबली सिरि आदिसरसुओ मुणी मुणी । संवच्छर समयं वरिसकालं जाव समणत्तं सामण्णं । संसेवइ - सुट्टु चरइ | जावं - मद्दवं - मिउभावो । - हि - खलु । उपचरियं - उपासियं ।
SR No.022066
Book TitleSaman Dhamma Rasayanam
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Bhuvanchandravijay
PublisherShrutgyan Prasarak Sabha
Publication Year2007
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy