SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ( क्षान्तिः ) - खंती - १ - ਸਸ मज्झ । मणहरे - चित्तमंदिरे | खंती - खमा । रमउ - विलसउ । १) कोवानलपसमणकरणत्थं - कोवो एव अनलो । कोवानलो, तस्स पसमणं तं करणत्थं एयं विहणकए, कोहकिसाणुविज्झावणत्थं । नवजलहरयंती - अहिणवमेहमाला - आसाढमाससंभवजलवरिसणसील - घणाघणराई खंती इइ सेसो ||१|| - ॥ वित्ती ॥ - २) जइ - जंकालं । खंती - पसमभावो । करकमले - पसत्यहत्थपउमे ।। विहियाकया । तइ - तं कालं । खलकंती - दुज्जणवयणप्पहा । निहया, - नट्ठा, अक्खमेजणे दुजणाविलसंति, परं खमावंते संते - विक्खिउण - दुज्जणाणंवयणं कज्जल लेवलित्तं व कालं होइ - जं कहियं च क्षमाधनुः करे यस्य, दुर्जनः किं करिष्यति, अतृणे पतितो वह्निः स्वयमेवोपशाम्यति । इइ ।।२।।
SR No.022066
Book TitleSaman Dhamma Rasayanam
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Bhuvanchandravijay
PublisherShrutgyan Prasarak Sabha
Publication Year2007
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy