SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ प्ररूपणाविचारग्रन्थः] [ ३१ वट्टमाणे सारंभे वट्टमाणे समारंभे वट्टमाणे। बहूणं पाणाणं भूयाणं जीवाणं सत्ताणं दुक्खावणयाए सोयावणयाए झूरावणयाए तिप्पावणयाए पंरितावणयाए वट्टति । से तेणटेणं मंडिअपुत्ता! एवं वुच्चति । जावं च ण से जीवे सयासमियं एयति जाव परिणमति ताव च णं तस्स जीवस्स अंते अंतकिरिया ण (?) भवति । जाव च णं भंते से जीवे णो एयति जाव णो तं तं भावं परिणमई तावँ चं णं तस्स जीवस्स अंते अंतकिरिया भवति। हंता जाव (ण?) भवइ। इत्यादिद्वितीयसूत्रमपि ज्ञेयं । भगवतीसूत्र श. ३।। विशिष्टतरं त्विदम्। से अभिक्कममाणे पडिक्कममाणे संकुचमाणे पसारेमाणे विणिअट्टमाणे संपलिज्जमाणे एगया गुणसमियस्स (रीयं) रियतो कायसंफासमणुचिन्ना एगतिया पाणा उद्दायंति। इत्याचारांगे प्रथमश्रुतस्कंधपंचमलोकसाराध्ययनचतुर्थोद्देशके ।। एतद्वृत्तिः । से इत्यादि स भिक्षुः सदा गुर्वादेशविधायी एतद्वयापारवान् भवति। तद्यथा। अभिक्रामन्-गच्छन् 'प्रतिक्रामन्-निवर्तमानः । . संकुचंन् = हस्त- ' पादादिसंकोचनतः । प्रसारयन् हस्तपादाद्यवयवान् । विनिवर्तमानः समस्ता शुभव्यापारान् सम्यग् परिसमन्ताद्धस्तपादाद्यवयवान् तन्निक्षेपस्थानानि वा रजोहरणादिना मृजन गुरुकुलवासे वसेदिति सर्वत्र संबंधनीयम्। तत्र निविष्टस्य विधिना . भूम्यामेकमूलं व्यवस्थाप्य द्वितीयमुत्क्षिप्य तिष्ठन्निश्चलस्थानासहिष्णुतया भूमिं प्रत्युपेक्ष्य च प्रमृज्य च कुक्कुटीविजूंभितदृष्टान्तेन संकोचयेत् प्रसारयेद्वा। स्वपन्नपि मयूरवत्स्वपिति । स किलान्यसत्त्वभयादेकपार्श्वस्थायी (शायी) सचिन्तश्च स्वपिति। निरीक्ष्य च परिवर्तनादिकाः क्रियाः विधत्ते इत्येवमादि संपरिमृजन् सर्वक्रियाः करोति ।। . . . . . . - एवं चाप्रमत्ततया पूर्वोक्ताः क्रियाः कुर्वन्तोऽपि कदाचिदवश्यंभावितया(यत्) स्यात्तदाह। एगया इत्यादि। एकदा कदाचिद्गुणसमितस्य सम्यगनुष्ठानवतोऽभिक्रामतः प्रतिक्रामतः संकुचतः प्रसारयतो वा निवर्तमानस्य संपरिमृजतः कस्यांचिदवंस्थायां कायसंस्पर्शमनुचीर्णाः
SR No.022065
Book TitleUpadhimat Tarjana Yane Prarupana Vichar
Original Sutra AuthorN/A
AuthorNarendrasagarsuri
PublisherShasankantakoddharaksuri Jain Gyanmandir
Publication Year2007
Total Pages90
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy