SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ [ २९ प्ररूपणाविचारग्रन्थः] मुद्रामुल्लंघ्य, ये जल्पंति प्रमादतः। तेषां वांसि वैतथ्यं, लभ्यं(भं)ते प्राज्ञपर्षदि ।।२॥ येन स्यात् सर्वशास्त्रेषु, संपृक्तेन प्रमाणता। स्याद्वादं तं. प्रपद्यंते, न कथं बुद्धिशालिनः ? ॥३।। भूधवगणकचिकित्सकसामुद्रिकशाब्दिकादिशास्त्राणि। यमपेक्षते नियतं, कथं न तं जैनवचनानि ? ।।४।। स्याद्वादप्रतिभासवासितवपुर्योगप्रयोगोद्भवन्, वाग्योग: प्रतिनादसत्वसुभगः प्राप्तः परामुन्नति। अंतर्गृढपदार्थसार्थविगलनेदः प्ररोहक्रमात्, संख्यातीतरसानवाप्य जनतां प्रीणाति नभ्राडिव ।।५।। स्याद्वादमार्गः सकलेष्टसिद्धेर्निबन्धनं बुद्धिविशुद्धकारी। प्रदर्शितो यैः . करुणां दधद्भिर्देवाधिदेवत्वमतोऽस्ति तेषाम् ।।६।। स्याद्वादेऽपि कथंचित्ता स्याद्वादस्य सयुक्तिका। चक्रे यैस्ते जिनाः सर्वे, सन्तु कल्याणसंपदे ।।७।। इति प्रवचनप्रशंसा ।। एकांतवादप्रतिक्षेपेण स्याद्वादवादिनो जिना जयन्तु इति प्ररूपणाविचारे प्रथमपक्षनिर्णयः॥०॥ . द्वितीयपक्षोऽपि विचारार्ह एव। यतः केवलिनमाश्रित्य विप्रतिपत्तिः । तत्र केषांचिदयमाशयः, 'यत्केवलिकाययोगादेकेन्द्रियादयः केपि जीवाः सर्वथा न विपद्यन्ते'। अपरे तु केचिद्विपद्यन्तेऽपीति' वदन्ति। तत्राद्या:-'केवलीणं पंच अणुत्तरा पन्नत्ता। अणुत्तरे नाणे जाव अणुत्तरे चरित्ते इत्यादीनालापकान् दर्शयन्ति। अपरे प्रतिवंदति-जिन वचनवासितचेतसां विशेषसूत्रोपलंभे सति सामान्यसूत्रं पुरस्कर्तुं न युज्यते, जिनाज्ञाविलोपप्रसंगात्। 'सामान्याद्विशेषो बलीयान्' 'उत्सर्गादपवादो बलीयानित्यादिन्यायानामवगणनापत्तेश्च, किंचैकान्तपक्षाश्रयणेन यदुच्यते तत्सर्वमुत्सूत्रभावं भजति। एगंते होइ मिच्छत्तमिति वचनात् ।अस्य विस्तरश्चैतत्सूत्रवृत्तेरवसेयः। 'पडिसिद्धाणं करणे किच्चाणमकरणे अ. पडिक्कमणं। असद्दहणे अ तहा, विवरीयपरूवणाए अत्ति। व्याख्या-चशब्दः पूर्वापेक्षया । विवरीअं-वितहं-उस्सुत्तं भन्नइ। परूपणा-पन्नवणा-देसणत्ति पज्जाया। विपरीता चासौ प्ररूपणा च विपरीतप्ररूपणा। तस्यां सत्यां प्रतिक्रमणं
SR No.022065
Book TitleUpadhimat Tarjana Yane Prarupana Vichar
Original Sutra AuthorN/A
AuthorNarendrasagarsuri
PublisherShasankantakoddharaksuri Jain Gyanmandir
Publication Year2007
Total Pages90
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy