SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ प्ररूपणाविचारग्रन्थः] [२१ यदान्तरालिकं देवादि, तदानुषंगिकं। इक्षुवणसेके तृणादिसेकवन्मनीषितम्। तेन तपःपरिषहजयाभ्यां मोक्षः प्राप्यः। तत्र प्रवृत्तिस्तपसि परीषहजये वा सा बुद्धिपूर्विका विपाकहेतुरिति। तस्मादेवं अनुचिन्तयन् कर्मनिर्जरणा चैव घटते निर्जरानुप्रेक्षा। इति तत्वार्थवृत्तौ। अत्र योजना-(अबुद्धिपूर्व)कुशलानुबन्धरूपं भेदद्वयमेव प्रदर्शितं, न सकामाकामानिर्जरे। तत्रापि सम्यग्ग्रहणं बालतपःप्रतिषेधार्थम्, वेत्यनेन चत्वारो अकुशलमूलस्वामिनः पृथक्कृताः, शेषभेदद्वयं कुशलस्वामितां भजति। एतदपि प्रदर्श्यते। अयं वृत्तिः-अनशनमवमौदर्यं वृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासनकायक्लेशाः बाह्यं तपः । अनशनमवमोदर्य-वृत्तिपरिसंख्यानं रसपरित्यागः विविक्तशय्यासनता कायक्लेश इत्येतत् षड्विधं बाह्यं तपः। 'सम्यग्योगनिग्रहो गुप्ति' रित्यतःप्रभृति सम्यगित्यनुवर्तते। संयमरक्षणार्थं कर्मनिर्जेरार्थं चेति तत्त्वार्थभाष्ये ।।६१।। "उक्तं चारित्रं प्रकीर्णकं च तपः, संप्रत्यनशादितपो भण्यते। अनशनावमौदर्यवृत्तिपरिसंख्यारसपरित्यागविविक्तशय्यासनकायक्लेशाः बाह्यं अभ्यंतरं च। तत्र बाह्याभ्यंतरशब्दार्थः प्राग् निरूपितः । तदेकैकं षोढा। तत्र बाह्यस्य तावद्भाष्यकारो भेदानाचष्टे। षडपि सूत्रं विवृण्वन्। अनशनं अवमौदर्यं वृत्तिपरिसंख्यानं इत्यादि प्राक्प्रकृतः सम्यक्शब्दोऽनुप्रवर्त्तते। स च विशेषणं। सम्यगनशनं सम्यगवमौदर्यमेवं सर्वत्र वृत्तिपरिसंख्यानादिष्वपि। किं पुनर्विशेषणेन व्यावर्त्तते? नृप-शत्रुतस्करकृताहारनिरोधादि तथा पंक्तिनिमित्तमाजीवादिहेतोरुपहतभावदोषस्य हि न संयमरक्षणं, न च कर्मनिजरेत्यतः सम्यग्ग्रहणम्। यस्तु प्रवचनोदितं शुद्धतया स्वसामर्थ्यापेक्षो, द्रव्यक्षेत्रकालभावाभिज्ञः, क्रियाश्च अहापयन्नहोरात्राभ्यंतरकार्याः करोत्यनशनादितपः सकामनिर्जराभाग् भवतीत्येनमर्थमनुवर्तते सम्यग्ग्रहणं, बालतपः प्रतिषेधार्थं च। संयमः सप्तदशभेद उक्तं। चारित्रं वा पंचप्रकारं संयमः। तत्परिपालनाय रसपरित्यागादि
SR No.022065
Book TitleUpadhimat Tarjana Yane Prarupana Vichar
Original Sutra AuthorN/A
AuthorNarendrasagarsuri
PublisherShasankantakoddharaksuri Jain Gyanmandir
Publication Year2007
Total Pages90
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy